________________
उत्तरज्झयणाणि-२ हासा-प्रहासयोस्तत्र वीक्षामास स वैभवम् । उक्तश्चाभ्यां न नौ भोग्यस्त्वमौदारिकवर्मणा ॥२६॥ पुनर्याहि निजं स्थानं किञ्चिदग्न्यादिसाधनम् । कुरु येन भवेः पञ्चशैलद्वीपाधिपत्यभाक् ॥२७॥ सर्वं तत् प्रतिपेदेऽसौ किं न कुर्वन्ति कामिनः ? । ताभ्यामानीय मुक्तोऽसौ चम्पोद्याने ततो द्रुतम् ॥२८॥ पप्रच्छ मिलितो लोकस्तत्र किं चित्रमीक्षितम् ? । स तु हासा-प्रहासेति त्यक्त्वाऽन्यन्नाह किञ्चन ॥२९।। तावतीष्वपि तत्स्त्रीषु रुदन्तीषु पिशाचकी । तन्मना उपचक्राम कारीषानलसाधनम् ॥३०॥ नागिलाख्योऽस्ति तन्मित्रं श्रावकः परमार्हतः । कृपाप्रीतिपरोऽभ्येत्य मित्रोचितमिदं जगौ ॥३१॥ "अपि पञ्चशतस्त्रीकः स्त्रीद्वयार्थे विषीदसि । किमेतदतिकातर्यमनार्योचितमाचरेः ? ॥३२॥ लब्ध्वा नृजन्म दुष्प्रापं महाऽऽनन्दकरं मुधा । मा हारय तुच्छभोगभ्रान्तश्चिन्तामणिनिभम् ॥३३॥ असि यद्यपि भोगार्थी तथापि सकतं कुरु । विशिष्टसुकृताद् भोगयोगो मोक्षोऽपि सिध्यति ॥३४॥ धनार्थिनां धनं दत्ते कामदः कामकामिनाम् । स्वर्गापवर्गसंसिद्धिहेतुर्धर्मो जिनोदितः ॥३५॥ कार्यादतो निवर्तस्व लोकद्वयविरुद्धतः । सखाऽसि तेन प्रोक्तोऽसि भज सन्तोषमाशये" ॥३६॥ बहुधेत्यनुशिष्टोऽपि मत्तो मृत्वा तथाऽर्तितः । इङ्गिनीमरणेनासौ पञ्चशैलाधिपोऽभवत् ॥३७॥ नागिलस्त्वथ तद्वृत्तं वीक्ष्योन्मग्नविरागतः । परिव्रज्याच्युते कल्पेऽजायत त्रिदशोत्तमः ॥३८।। तं तत्रावधिनाऽपश्यदन्यदा ससुरोत्करः । श्रीनन्दीश्वरयात्रायै चचाल त्रिदिवेश्वरः ॥३९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org