________________
अष्टादशं संयतीयमध्ययनम्
ततस्ते दध्यतुः कोऽपि व्युद्ग्राह्यः पुरुषोऽधुना । अस्मद्रूपातुरो मृत्वा भवेद् योऽस्मदसुप्रियः ॥ १२॥ इन्द्रेण सह यान्तीभ्यां द्वीपे नन्दीश्वरे तदा । तादृक् कुमारनन्द्याभ्यां स्वसाध्यो ददृशे स्मरी ॥१३॥ निरीक्ष्यैते दिव्यरूपाद्भुतलावण्यभासुरे । स्वर्णकृन्मूच्छितः प्राह के युवां विश्वमोहनम् ? ॥१४॥ आवां हासा-प्रहासाऽऽख्ये देव्यावित्याप्य तद्गिरम् । ययाचे चाटुकृद् भोगं ढोकयित्वा धनोच्चयम् ॥१५॥ अस्ति यद्यावयोः कार्यं पञ्चशैलं तदाऽऽव्रजेः । इत्युक्त्वा मोहयित्वा तं क्षणादुत्पत्य ते गते ॥१६॥
अत्यातुरात्मा पटहमदापयदयं पुरे । कुमारनन्दिनं पञ्चशैलं नयति यो नरः ||१७|| दत्ते कोटिधनं सोऽस्मै तं वृद्धः कोऽप्यवारयत् । अस्मि नेतेत्यसौ लात्वा पुत्रेभ्यो धनमार्पयत् ॥१८॥ स्वभावगत्वरैः प्राणैश्चेदर्थोऽमुष्य सिध्यति । कुटुम्बस्य धनार्थश्च वार्द्धक्यं फलितं तदा ||१९|| पूर्णपथ्यदनं पोतं कारयित्वा जरन्नथ । कुमारनन्दिना सार्धमारुह्याब्धौ प्रतस्थिवान् ॥२०॥ दूरं गतः स्वर्णकारं स प्राहङ्गुलिकाऽग्रतः । किञ्चित् पश्यसि कृष्णाभमयमस्ति महान् वटः ॥२१॥ अब्धिकूलाद्रिपादस्थोऽधस्तद् यास्यति वाहनम् । गृह्णीयास्तत्प्ररोहं त्वं दृढीभूय स्वधर्मवत् ॥२२॥ पञ्चशैलात् समेष्यन्ति भारुण्डास्तत्र पक्षिणः । त्रिपादास्तद्विमध्यांड्रिमाददीथाः स्थिराशयः ||२३|| त्वां ते नेष्यन्ति तं द्वीपमस्तु तत्र तवेप्सितम् । वटाधो भङ्क्ष्यते पोतो जलावर्तेऽतिगह्वरे ||२४|| इत्यालापसमकालं प्राप्ते तत्रैव वाहने । स तत्परतया सर्वं तत् कृत्वा प्राप तत्पदम् ॥२५॥
Jain Education International 2010_02
For Private & Personal Use Only
५३७
www.jainelibrary.org