________________
५३४
उत्तरज्झयणाणि-२ तत् कल्ये स्फुटसर्वा वन्दिष्येऽहं जिनं तथा । यथा न वन्दितः कैरप्ययमहन् पुरा नृपैः" ॥४४॥ भास्वत्यथोदिते राजा विहिताहर्मुखक्रियः । विलिप्तालङ्कृतः स्नात्वोदारनेपथ्यबन्धुरः ॥४५।। कृतालङ्कारया युक्तः सेनया चतुरङ्गया । रम्भाऽऽकारलसत्सर्वावरोधपरिवारितः ॥४६।। स्वजात्यवाहनारूढैः सामन्त-श्रेष्ठि-पण्डितैः । नागरैः सचिवैवीरैर्वृतश्चन्द्र इव ग्रहै: ॥४७॥ सर्वातोद्यमहानादसमवायैर्मनोहरैः । कर्णपेयामृतैः सर्वलोकाकाशं प्रपूरयन् ॥४८॥ उच्चस्वरं सुगम्भीरं पठद्भिर्मागधैः पुरः । नृत्यद्विलासिनीवर्गः कृतलोकेन्द्रियोत्सवः ॥४९॥ ददद् दानं गजारूढः सुत्रामेवाक्षिगोचरः । स्फीतयन्नतुलामृद्धिं जिनं नन्तुमगान्मुदा ॥५०॥ षड्भिः कुलकम् राज्ञा महत्तरेणापि ववन्दे भगवान् जिनः । भावोन्मीलितचित्ताभ्यां स्तुतश्च परमेश्वरः ॥५१॥ दृढप्रतिज्ञो दशार्णभद्रोऽसौ पुरुषोत्तमः । मत्कृतादधिकच॑र्हद्वन्दनात् प्रतिभोत्स्यते ॥५२॥ "शक्र इत्यवधेख़त्वाऽऽहृत्योज्ज्वलतरानणून् । दिव्यशक्त्यैरावतेऽष्टौ व्यधत्त धवलान् रदान् ॥५३॥ तत्र प्रत्येकमष्टाष्टौ दीर्घिकाः पल्वलाम्भसः । तासु प्रत्येकमष्टाब्जी पद्म पद्मेऽष्टपत्रिकाम् ॥५४॥ पत्रे पत्रे च द्वात्रिंशद्बद्धनाटकरासकाः । मध्येविष्टरमासीनः सर्वत्र प्रेक्षको हरिः ॥५५॥ तत्रोपवीणयामासुः सुराः सर्वर्द्धिभासुराः । अर्हद्गुणांस्तथा विश्वविश्वा गर्वं यथाऽमुचत् ॥५६॥ ऐरावतस्थ एवेन्द्रस्त्रिः प्रादक्षिणयज्जिनम् । गजाग्रपादनमनाद् ववन्दे च जिनेश्वरम्" ॥५७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org