________________
५३२
उत्तरज्झयणाणि-२ पत्येत्युक्ताऽथ सा प्राहास्नातोऽनर्चितदैवतः । अद्याष्टम्यां कथं भोक्ता श्रिये नाचारलङ्घनम् ॥१६॥ पतिव्रतापतिः स्नात एव नित्यं सति प्रिये ! । स्नातायां त्वय्यहं स्नातो नास्मि किं ? मा भिदं वद ॥१७॥ इत्याख्याय बलाद् भोक्तुं तस्याः प्रववृते पतिः । क्षीर-खण्डाज्ययोगो हि प्राप्तो मोक्तुं न शक्यते ॥१८॥ इतः क्षुधातुर इति प्रमृद्य तिलपर्पटीम् । नट: फूदकरोत् सर्प इति तद् वेद दण्डिकः ।।१९।। जीवतः सकलं भावि मा दशन्मामिहोरगः । इति भीतस्तदोत्तालस्तलारक्षो विनिर्ययौ ॥२०॥ अयं ह्यवसरोऽस्तीति तत्पृष्ठे निर्गतो नटः । पुं-स्त्रीमिथुनमैक्षिष्ट गृहान्नष्टं तु तत्पतिः ॥२१॥ किमेतदित्यनाचारव्यञ्जकं चरितं गृहे । इति पृष्टा सनिर्वेदं सोपालम्भं जगाद सा ॥२२॥ मया निषिद्ध एवासी: स्नानाचारातिलङ्गने । हा ! वृत्तातिक्रमाद् रुष्टौ गतौ गौरी-महेश्वरौ ॥२३।। प्राग् न चेतयते मूढो न वा दीर्घ विचारयेत् । लाम्पट्येन कियत् कार्यं विनाशितमिदं त्वया ? ॥२४॥ महत्तरस्तु तच्छ्रुत्वा सरलोऽनुशयादितः । देवतामिव मन्वानस्तां पप्रच्छ कृताञ्जलिः ॥२५।। कश्चित् पुनरुपायोऽस्ति सन्तुष्टौ येन तौ गृहम् । प्रत्यावृत्य प्रविशतः साऽथ हृष्टेत्युवाच तम् ॥२६।। सर्वाऽर्चय तौ कान्त ! विभवैायसञ्चितैः । इमं हि परमोपायं तत्र वेदविदो विदुः ॥२७॥ अथार्जनाय वित्तस्य महत्तरसुतोऽचलत् । स्वैरिणी पूर्णकामाऽभूत् तत्परोक्षे तदङ्गना ॥२८॥ दशार्णविषयं गत्वेक्षुवाटान् निरमापयत् । क्रमान्नीत्यैव सौवर्णान् षष्टिं माषानुपार्जयत् ।।२९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org