________________
५३०
उत्तरज्झयणाणि-२ तच्चरित्रलेशो यथा
अभूद् राजगृहे चक्री समुद्रविजयाङ्गजः । एकादशो बली वप्राकुक्षिरत्नं जयाभिधः ॥१॥ साम्राज्यमुपभुज्याष्टाचत्वारिंशत्करोच्छ्रितः । कामभोगविरक्तोऽसावित्यभावयदेकदा ॥२॥ "सुचिरमपि उषित्वा बान्धवैर्विप्रयोगः, सुचिरमपि च रत्वा नास्ति भोगेषु तृप्तिः । सुचरिमपि सुपुष्टं याति नाशं शरीरं; सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥३॥ चक्रिणोऽपि हि ये भोगास्तेऽपि पर्यन्तनश्वराः । तदेकं शाश्वतं सिद्धिसौख्यं साध्यं विचक्षणैः ॥४॥ आत्मा हि क्षणिकैयोंगैः सुख-दुःखमयैर्भवे । भवेत् सुविपरीतात्मा मोह-मद्यवशंवदः ॥५॥ यथैव हि महाभोगा वृथैव हि तथा तथा । स्वप्नेभ्यः सकलेभ्योऽपि मालास्वप्नो हि निष्फलः ॥६॥ मालास्वप्नः सुखभ्रान्तः प्रबोधजनितं सुखम् । यदुदासे न तन्न्याय्यमबालवयसोऽपि मे" ॥७॥ इति सञ्चिन्त्य संविग्नः सुतं विनयस्य राज्यधूः ।
निष्क्रम्याब्दसहस्रायुरभून्मोक्षाश्रयो जयः ॥८॥ इति जयचरित्रम् ॥४३॥
दसन्नरज्जं मुइयं चइत्ताण मुणी चरे ।
दसन्नभद्दो निक्खंतो सक्खं सक्केण चोइओ ॥४४॥ व्याख्या-दशार्णदेशस्य राज्यं मुदितं मुदयवन्तं त्यक्त्वा साक्षात् शक्रेण चोदितोऽधिकविभूतिदर्शनेन धर्म प्रति प्रेरितो दशार्णभद्रो राजा निष्क्रान्तः सन् मुनिस्तपस्वी चरेदचारीप्रतिबद्धविहारेणेत्यर्थः । तच्चरित्रं यथा
वराटविषये सन्निवेशे धान्यपुराभिधे । महत्तरसुतोऽस्त्येकः प्रकृत्या सरलाशयः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org