________________
चतुर्थमसंस्कृताख्यमध्ययनम्
२१३ सुत्ततं साहू । अत्थेगइआणं जीवाणं जागरियत्तं साहू । से केणटेणं भंते ! एवं वुच्चति ? । [ अत्थेगइआणं जीवाणं सुतत्तं साहू] अत्थेगइआणं जीवाणं जागरियत्तं साहू । जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मसमुदीरया अहम्मेणं चेव वित्तिं कप्पेमाणा विहरति । एएसि णं जीवाणं सुत्तत्तं साहू । एए णं जीवा सुत्ता समाणा नो बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए सोयणयाए परियावणयाए वटुंति । एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो अधम्मियाहिं संजोयणाहिं संजोएत्तारो भवन्ति । एएसि णं जीवाणं सुत्तत्तं साहू । जयंती ! जे इमे [ जीवा ] धम्मिया धम्माणुया जाव धम्मेण चेव वित्तिं कप्पेमाणा विहरंति । एएसि णं जीवाणं जागरियत्तं साहू । एए णं जीवा जागरमाणा समाणा बहुणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरितावणाए वद॒ति । ते णं जीवा जागरमाणा [ समाणा] अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मसंजोयणाहिं संजोइयत्तारो भवंति । एए णं जीवा जागरमाणा समाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति । एएसि णं जीवाणं जागरियत्तं साहू"।
अन्यत्राप्युक्तम्
"जागरिया धम्मीणं अहम्मीणं तु सुत्तया सेया । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए" ॥१॥ इति निद्रापरित्यागव्याख्यामाकर्ण्य संसदि । जना निद्रापरित्यागमचिकीर्षन् द्विधाऽपि हि ॥६॥ नाऽऽलस्येन समं सौख्यं न विद्या सह निद्रया । न वैराग्यं प्रमादेन नाऽऽरम्भेण दयालुता ॥७॥ "जागरह नरा ! निच्चं जागरमाणस्स वड्डए बुद्धि ।
जो सुयइ न सो धन्नो जो जग्गइ सो सया धन्नो" ॥८॥ यावद् धर्मेणैव वृत्तिं कल्पमाना विहरन्ति, एतेषां जीवानां जागृतत्वं साधु । एते खलु जीवा जाग्रन्त सन्तो बहूनां प्राणानां यावत् सत्त्वानामदुःखनतया यावदपरितापनया वर्तन्ते । ते जीवा जाग्रन्त आत्मानं वा परं वा तदुभयं वा बहुभिर्धर्मसंयोजनाभिः संयोजयितारो भवन्ति । एते जीवा जाग्रन्तः सन्तो धर्मजागरिकयाऽऽत्मानं जाग्रयितारो भवन्ति । एतेषां जीवानां जागृतत्वं साधु ॥
१. जागृतता धर्मिणामधर्मिणां तु सुप्तता श्रेयः ।
वत्साधिपभगिनीमकथयज्जिनो जयन्तीम् ॥१॥ २. जागृत नरा नित्यं जाग्रतो वर्धते बुद्धिः ।।
यः स्वपिति न स धन्यो यो जागर्ति स सदा धन्यः ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org