________________
१८६
उत्तरज्झयणाणि-१ स चतुश्चत्वारिंशत्कपृच्छाशतमिति व्यधात् । जलाग्न्यादिष्वपि तथा न्यायसाम्याद् गुरुर्गुरुः ॥६४॥ दद्याज्जीवमजीवं वा नोजीवं न त्वयं सुरः । राशिस्तृतीयस्तन्नैवास्त्यसत्त्वात् खरशृङ्गवत् ॥६५॥ निगृहीतो रोहगुप्तः प्रत्यनीकतया गुरोः ।
निष्कासितः सभातोऽपि सत्कृता गुरवः पुनः ॥६६॥ उक्तञ्च
"वाए पराजिओ सो निव्विसओ कारिओ नरिंदेण । घोसावियं च नयरे जयइ जिणो वद्धमाणो त्ति" ॥६७॥ प्रातिकूल्योद्वेजितेन गुरुणा खेलमल्लकः । शिरस्यास्फोट्यतामुष्य ततोऽलिप्यत भस्मना ॥६८॥ तस्मादभिनिवेशात् स षड्द्रव्यादिप्ररूपणम् ।
वैशेषिकमतं प्रावर्तयद् जातश्च निह्नवः ॥६९॥ . इति षष्ठो निह्नवः ॥६॥
चतुरशीत्यधिकेषु पञ्चवर्षशतेष्वथ ।
श्रीवीरतो व्यतीतेषु सप्तमो निह्नवोऽभवत् ॥१॥ तथाहि
श्रीआर्यरक्षितो वैरस्वामिनोऽधीत्य धीनिधिः । सार्द्धानि नव पूर्वाणि सूरिरासीद् युगोत्तमः ॥२॥ मातरं पितरं गोष्ठामाहिलं फल्गुरक्षितम् । अभूदन्यानपि प्रव्राजयतोऽस्य महान् गुणः ॥३॥ तत्र दर्बलिकापुष्पो विन्ध्यो गोष्ठादिमाहिलः । फल्गुरक्षित इत्येते चत्वारः श्रुतपारगाः ॥४॥ आद्यस्तु नवपूर्येषु विन्ध्यं गुरुनिदेशतः । वाचयत्येष पूर्वाणि गुणनाभावतोऽस्य तु ।।५।।
१. वादे पराजितः स निविषय: कारितो नरेन्द्रेण । __ घोषितं च नगरे जयति जिनो वर्धमान इति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org