SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३६ संमतितर्कग्रथे, कां-१, गा-१७-२१ गाथा: छाया: सासय-वियत्तिवायी = मे श्वतव्यतिपाही (नित्यवाही) अने उच्छेअवाईआ = wी क्षesही (मनित्यl). सुह-दुक्खसम्पओगो ण जुजए णिञ्चवायपक्खम्मि । एगंतुच्छेयम्मि य सुह-दुक्खवियप्पणमजुत्तं ।। १८ ।। सुख-दुःखसम्प्रयोगो न युज्यते नित्यवादपक्षे । एकान्तोच्छेदे च सुख-दुःखविकल्पनमयुक्तम् ।। १८ ।। अन्वयार्थ : णिञ्चवायपक्खम्मि = नित्यक्षम एगंतुच्छेयम्मि य = भने in alis६मi (अनित्यामi) सुह-दुक्खसम्पओगो = सु५हु:मनो संi ण जुज्जए = घटी शो नथी. सुह-दुक्खवियप्पणं = (આ રીતે બંને પક્ષમાં) સુખપ્રાપ્તિ માટે અને દુઃખથી બચવા માટેનો પ્રયત્ન अजुत्तं = अयोग्य छ - घटी तो नथी. गाथा: कम्मं जोगनिमित्तं बज्झइ बंध-ट्ठिई कसायवसा । अपरिणउच्छिण्णेसु य बंध-ट्ठिइकारणं णत्थि ।। १९ ।। कर्म योगनिमित्तं बध्यते बन्धस्थितिः कषायवशात् । अपरिणतोच्छिन्नयोश्च बन्धस्थितिकारणं नास्ति ।। १९ ।। अन्वयार्थ : जोगनिमित्तं = योगने ॥२४ो कम्मं = 3 बज्झइ = धाय छ, कसायवसा = षायने सीधे बन्ध-ट्टिई = भनी स्थिति. अपरिणउच्छिण्णेसु य = siत अपरिमिवामने क्ष मi(-नित्यवाह भने अनित्यामi) बंधट्ठिइकारणं = भां मने स्थितिनुं ॥२९॥ णत्थि = संभवी शतुं नथी. छाया: गाथा : बंधम्मि अपूरन्ते संसारभओघदसणं मोज्झं । बन्धं व विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ।। २० ।। बन्धे अपूर्यमाणे संसारभयौधदर्शनं मौढ्यम् । बन्धं वा विना मोक्षसुखप्रार्थना नास्ति मोक्षश्च ।। २० ।। छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy