SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-१७-२१ कारणम, संसारे भयौघदर्शनम, मोक्षसुखप्रार्थना, मोक्षप्टोत्यादि सर्वमनुपपन्नमेव । अतो नित्यानित्यस्वरूपानेकान्तपक्ष एव स्वीकरणीयः ।।२०।। एकान्ताः सर्वेऽपि मिथ्यादृष्टयो नयाः परस्परविषयापरित्यागवृत्तिना सम्यक्त्वं प्रतिपद्यन्त इत्युपसंहरन्नाह - तम्हा सब्वे हि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोण्णणिस्सिआ उण हवंति सम्मत्तसब्भावा ।।२१।। तस्मात् स्वपक्षप्रतिबद्धा आत्मीयाभ्युपगमेन प्रतिबद्धाः सर्वेऽपि नया मिथ्यादृष्टय मिथ्यारूपा हस्तिनिदर्शनकारिषडन्धपुरुषवत् । पुनः त एव सर्वेऽपि नया अन्योन्यनिश्रिताः परस्परसापेक्षाः सम्यक्त्वसद्भावा यथावस्थितवस्तुप्रत्ययरूपसम्यक्त्वस्याऽवन्ध्यकारणानि भवन्ति ततो न बन्धाद्यनुपपत्तिः । इदं भणनीयम् - एकान्ताभ्युपगमे कर्मबन्धादिसमग्रव्यवहाराभावात् केवलं स्वपक्षेन प्रतिबद्धाः सर्वेऽपि नया मिथ्यारूपा एव । ततः परस्परविषयापरित्यागेन व्यवस्थिता एव सर्वे नया यथावस्थितवस्तुतत्त्वप्रतिबोधका भवन्ति । तेन च कर्मबन्धादिसर्वभावोपपत्तिभवत्येव ।।२१।। અવનિરપેક્ષપણે વર્તતા કોઈ પણ એક નયના પક્ષમાં સંસાર,સુખ-દુઃખસંબંધ, મોક્ષ આદિ ન જ ઘટી શકે એનું કથનगाथा : ण य दव्ववियपक्खे संसारो व पजवणयस्स । सासयवियत्तिवायी जम्हा उच्छेअवाईआ ।। १७ ।। छाया : न च द्रव्यास्तिकपक्षे संसारो नैव पर्यवनयस्य ।। शाश्वतव्यक्तिवादी यस्मादुच्छेदवादिकाः ।। १७ ।। अन्वयार्थ : दवट्ठियपक्खे = द्रव्यास्तिनयन पक्षमा संसारो = संसार ण = न घटे य = अने पज्जवणयस्स = पर्यायास्तिनयन पक्षमा संसारो = संसार णेव = न ४ घटे. जम्हा = ॥२५॥ है, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy