SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २० संमतितर्कप्रकरणे, काण्ड-१, गाथा-८ उभयनययोः साधारणविषयमाह - पज्जवणयवोक्कंतं वत्थु दव्वट्ठियस्स वयणिज्जं । जाव दविओवओगो अपच्छिमवियप्प-निव्वयणो ।।८।। अपष्टिामविकल्पनिर्वचनो विकल्पनं विकल्पः, निष्टायकर्तृ वचनं निर्वचनम्, न विद्यते पष्टिामं-पष्टााद् यस्मिन् विकल्पनिर्वचने तदपष्टिामविकल्पनिर्वचनम् - तथाविधं तद् यस्यासावपष्टिामविकल्पनिर्वचनो द्रव्योपयोगः सामान्यबोधो यावत् प्रवर्त्तते तावद् वस्तु द्रव्यार्थिकनयस्य वचनीयं विषयभूतं तञ्च पर्यवनयव्युत्क्रान्तं पर्यायनयेनाप्याक्रान्तम् अर्थात् पर्यायनयस्यापि विषयरूपम ।। इदं वाच्यम् - यावत् वस्तुसम्बन्धि किञ्चिदपि प्रकारकं विकल्पं वचनव्यवहारं वा प्रवर्तते तावद्वस्तु द्रव्यास्तिकनयस्य विषयरूपम् । तच्च वस्तु पर्यायास्तिकनयस्यापि विषयभूतम् । यस्माद् यद् वस्तु द्रव्यास्तिकनयः सामान्येन जानाति तदेव वस्तु पर्यायास्तिकनयो विशेषेण जानाति । अतः सर्वमपि वस्तूभयनयसाधारणविषयम् ।।८।। અવ. દ્રવ્યાસ્તિકનય અને પર્યાયાસ્તિકનય અનેકાંતની ભાવનાથી જ યથાર્થ છે, તે સિદ્ધ કરવા માટે જ્ઞાનની અનેકાંતતાનું પ્રતિપાદન કરતાં જણાવે છે કેगाथा : पजवणयवोक्तं वत्थु दव्वट्ठियस्स वयणिजं । जाव दविओवओगो अपच्छिमवियप्पनिव्वयणो ।। ८ ।। पर्यायनयव्युत्क्रान्तं वस्तु द्रव्यार्थिकस्य वचनीयम् । यावद् द्रव्योपयोगः अपश्चिमविकल्पनिर्वचनः ।। ८ ।। अन्वयार्थ : अपच्छिमवियप्पनिव्वयणो = लेना पछी विseuuन अने वयन व्यवडा२ नथी वो दविओवओगो = द्रव्य6पयोग-सामान्यसोध जाव = यावत्- या सुधी प्रवर्त छ, त्यो सुधानी वत्थु = वस्तु दव्वट्ठियस्स = द्रव्यास्तिनयनो वयणिज्जं = विषय (मने ते वस्तु) पज्जवणयवोक्कंतं = पर्यायनयथी मात - पर्यायनयनो (५५) विषय. छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy