SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-७ विशिष्टमेव । तेन पर्यायास्तिकनयनिरपेक्षं द्रव्यास्तिकनयस्य वचनं द्रव्यास्तिकनयनिरपेक्षं च पर्यायास्तिकनयवचनमसदेव, असद्भूतपदार्थवाचित्वाद्, पर्यायरहितानां द्रव्याणां द्रव्यरहितानां च पर्यायाणामसद्भावात् ।।७।। અવ. પરસ્પરનિરપેક્ષ એવા બંને નયોનું વચન અસ– गाथा : पज्जवणिस्सामण्णं वयणं दवट्ठियस्स 'अत्थि' त्ति । अवसेसो वयणविही पजवभयणा सपडिवक्खो ।। ७ ।। छाया : पर्यवनिःसामान्यं वचनं द्रव्यास्तिकस्य 'अस्ति' इति । अवशेषः वचनविधिः पर्यवभजनात् सप्रतिपक्षः ।। ७ ।। अन्वयार्थ : पज्जवणिस्सामण्णं = पायोथी २डित (निरपेक्ष) दव्वट्ठियस्स = द्रव्यास्तिनयन 'अत्थि'त्ति = मसि' मे वयणं = वयन सपडिवक्खो = सप्रतिपक्ष अर्थात् असत् छ, अवसेसो = शेष वयणविही = क्यनना प्रारो (द्रव्यनिरपेक्ष पर्यायाने ४५ut२ qयनl) पज्जवभयणा = पायोमi Au विद्यमान डोपाथी सपडिवक्खो = सप्रतिपक्ष अर्थात् असत् छ. ગાથાર્થઃ પર્યાયોથી નિરપેક્ષ “અણિ' એવું દ્રવ્યાસ્તિકનયનું જે વચન છે તે અસત્ છે તથા સામાન્યને જણાવનાર શેષ સર્વ પ્રકારનાં વચનો અર્થાત્ દ્રવ્ય નિરપેક્ષ માત્ર પર્યાયોનું પ્રતિપાદન કરનાર વચનો પણ પર્યાયોમાં સત્તા વિદ્યમાન હોવાથી અસત્ છે. અથવા अन्वयार्थ : पज्जवणिस्सामण्णं = पायोथी २डित. सामान्यने ४५॥॥२ 'अत्थि'त्ति = 'मास्ति' मे वयणं = वयन दव्वट्ठियस्स = द्रव्यातिनयने ४५॥१॥२ , अवसेसो = शेष वयणविही = क्यनना रो पज्जवभयणा = पर्यायाने स्वीdi atauथी सपडिवक्खो = विपरीत छ अर्थात् पयायास्ति नयने ४९॥4॥२ छ. Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy