SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-२ अस्य प्रकरणस्य प्रयोजनमाह - समयपरमत्थवित्थरविहाडजणपज्जुवासणसयनो। आगममलारहियओ जह होइ तमत्थमुनेसुं ।।२।। आगममलारहृदयो मलमिव आरा प्राजनकविभागो यस्यासौ मलारो गौर्गली, आगमे मलारवत् कुण्ठं हृदयं यस्य स आगममलारहृदयः - आगमार्थप्रतिपत्त्यसमर्थबुद्धिर्मन्दबुद्धिः शिष्यः समयपरमार्थविस्तरविहाटजनपर्युपासनसकर्णः समय आगमस्तस्य परमार्थस्तात्पर्यार्थः समयपरमार्थस्तस्य विस्तरो रचनाविशेषः समयपरमार्थविस्तरस्तस्य विहाटो विशेषेण हाटयति-दीपयति श्रोतृबुद्धौ प्रकाशमानानर्थान् प्रकाशयतीत्यर्थः, विहाटष्टाासौ जनष्टा विहाटजनप्टातुर्दशपूर्वविदादिश्रुतस्थविरलोक इति समयपरमार्थविस्तरविहाटजनस्तस्य पर्युपासनं सेवा, कारणे कार्योपचारात् पर्युपासनया प्राप्तं यत्तेषां व्याख्यानं तदपि ‘पर्युपासना' शब्देन वाच्यम्, तत्र सकर्णः पटुबुद्धिः श्रुतस्थविरव्याख्यातार्थावधारणसमर्थो यथा येन प्रकारेण प्ररूपणेन भवति तं तथाभूतमर्थमनेन ग्रन्थेनाहमपि उन्नेष्ये लेशतो वक्ष्ये । इदं कथनीयम् - अनेकान्तवाद-नय-निक्षेपादिपदार्थाः सामान्यतो ज्ञातुं कठिनाः । तत्रापि ये मन्दबुद्धयस्तेषां का वार्ता ? प्रकरणकारस्तान् जीवानाश्रित्य इदं ग्रन्थं ग्रथ्नाति । 'विनयं विना विद्या न भवतीति कृत्वा यथा अल्पमतयः शिष्याः शास्त्रपरमार्थं प्रकाशयितॄणां गुरूणां पर्युपासनां कर्तुमुत्कण्ठिता भवेयुस्तत्पर्युपासनया च तत्प्रतिपादितार्थं ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाभ्यां धर्तुं समर्था भवेयुस्तथाभूतमर्थमहं वक्ष्ये ।।२।। अव. ५४२५॥ २यनानुं प्रयो४नगाथा : समयपरमत्थवित्थरविहाडजणपज्जुवासणसयनो । आगममलारहियओ जह होइ तमत्थमुनेसुं ।। २ ।। समयपरमार्थविस्तरविहाटजनपर्युपासनसकर्णः । आगममलारहदयो यथा भवति तमर्थमुन्नेष्ये ।। २ ।। अन्वयार्थ : जह = 3 अरे (अर्थ ४९uaalथी), आगममलारहियओ = आराम सम४ामां गणीया ठेवी भंयुद्धिाण वो, समयपरम छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy