SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६४-६५ अर्थसंपादने प्रयत्नाभावे शासनविडम्वनेति दर्शयन्नाह - तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइयव् । आयरियधीरहत्था हंदि महाणं विलंबेन्ति ॥६५ ।। तस्माद् अधिगतसूत्रेण अधीतमशेषं सूत्रं येन स तेन अर्थसम्पादने तत्सूत्रविषयकप्रमाणनयस्वरूपावधारणे यतितव्यम् । अन्यथा आचार्यधीरहस्ता अशिक्षितशास्त्रार्थाऽपि शास्त्रविवेचने धृष्टतया व्याप्रियते येषां हस्तस्ते धीरहस्ता अशिक्षितधृष्टा इत्यर्थस्ते आचार्या महाज्ञां जैनशासनं विडम्बयन्ति विगोपयन्ति । इदमवधार्यम् - यः तत्त्वानां पूर्णविशदज्ञानप्राप्तुमिच्छुकः तेन सूत्राध्ययनं पटाद् नयज्ञानपूर्वकं पौर्वापर्येणाविरुद्धार्थबोधाय सततं यत्नः करणीयः । ये चाचार्याः पदार्थवाक्यार्थ-महावाक्याथै दम्पर्यार्थस्वरूपशास्त्रार्थवोधाभावे सत्यपि प्ररूपणां प्रवृत्तिं च कुर्वन्ति ते खलु जैनशासनमसत्प्ररूपणया विगोपयन्ति ।।६५ ।। અવ. તત્ત્વોનું પૂર્ણ અને નિશ્ચિત જ્ઞાન માટે શું કરવું તે જણાવતાં કહે છે – गाथा : सुत्तं अत्थनिमेणं न सुत्तमेत्तेण अत्थपडिवत्ती । अस्थगई उण णयवायगहणलीणा दुरभिगम्मा ।।६४।। सूत्रम् अर्थनिमेणं न सूत्रमात्रेण अर्थप्रतिपत्तिः ।। अर्थगतिः पुर्नयवादगहनलीना दुरभिगम्या ।।६४।। अन्वयार्थ : सुत्तं = सूत्र में अत्थनिमेणं = अर्थ- स्थान. सुत्तमेत्तेण = सूत्रमारथी अत्थपडिवत्ती = अर्थबोध न = थतो नथी. उण = qणी, अत्थगई = अथर्नु न णयवायगहणलीणा = नय4६३पी दुर्गम मां दीन छ भने दुरभिगम्मा = हुम छ. तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइयव्वं । आयरियधीरहत्था हंदि महाणं विलंबेन्ति ।।६५।। तस्माद् अधिगतसूत्रेण अर्थसंपादने यतितव्यम् । आचार्यधीरहस्ता हन्दि महाज्ञां विडम्बयन्ति ।।६५ ।। छाया: गाथा: छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy