SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा- ५४-५५ रूपत्वेन षड् मिथ्यात्वस्य स्थानानि । गाथायाष्टातुर्थपादं तु केचिदन्यथा पठन्ति 'छस्सम्मत्तस्स ठाणाइं’ति । अत्र पाठे इतरधर्मसापेक्षतया प्रवर्त्तमाना एते षट् सम्यक्त्वस्य स्थानानि भवन्ति, अत्र तु 'स्यादस्ति, स्यादविनाशधर्मी' इत्यादिरूपेण योजना कार्या । २४२ इदमायोज्यम् - आत्मनोऽस्तित्वादीनां स्वीकारोऽपि यद्येकान्ततः क्रियते तर्हि तेऽपि पक्षा मिथ्यात्वस्यैव स्थानानि भवन्ति । यदा च सापेक्षतया स्वीक्रियन्ते तदा ते पक्षा इतरधर्मानिराकरणतया सम्यग्रूपतां नयन्ति ।। ५५ ।। અવ. કાળ વગેરે કારણોની જેમ આત્માને વિષે પણ એકાંતે સ્વીકારેલ અસ્તિત્વ વગેરે છ પક્ષો અને નાસ્તિત્વ વગેરે છ પક્ષોનું મિથ્યાપણું જણાવતાં કહે છે – गाथा : छाया : अन्वयार्थ गाथा : छाया : अन्वयार्थ Jain Education International 2010_02 : : णत्थि ण णिच्चो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५४ ।। नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणम् । नास्ति च मोक्षोपायः षग्मिथ्यात्वस्य स्थानानि ॥ ५४ ॥ णत्थि = नथी, ण णिचो = नित्य नथी, ण कुणइ डरतो नथी, આ कयं ण वेएइ = रेसुं अनुभवतो नथी, णत्थि णिव्वाणं = भोक्षं नथी, णत्थि य मोक्खोवाओ = भने भोक्षना उपायो नथी छम्मिच्छत्तस्स = छ भिथ्यात्वना ठाणाई = स्थानो. अस्थि अविणासधम्मी करेइ वेएइ अत्थि णिव्वाणं । अस्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५५ ।। अस्ति अविनाशधर्मी करोति वेदयति अस्ति निर्वाणम् । अस्ति च मोक्षोपायः षण्मिथ्यात्वस्य स्थानानि ।। ५५ ।। = छे. अविणासम्म अत्थि अविनाशी छे, करेइ = ४२ छे, वेएई = भोगवे छे, अत्थि णिव्वाणं = भोक्ष छे अत्थि य मोक्खोवाओ = અને મોક્ષનો ઉપાય છે ॥ छम्मिच्छत्तस्स = = मिथ्यात्वना छ ठाणाई = स्थानो. For Private & Personal Use Only - - = www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy