SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ५४-५५ આ પાંચે વાદો યથાર્થ નથી, કારણ કે તે દરેક કારણવાદો પોતાનાથી અન્ય કારણવાદોનું નિરસન કરી પોતાના મતનું સ્થાપન કરતા હોવાથી પારસ્પરિક વિરોધોથી જ હણાય છે. પણ જ્યારે એ પાંચે વાદો પરસ્પર વિરોધીપણું છોડી એક જ સમન્વયની ભૂમિકા ઉપર આવી ઊભા રહે છે, ત્યારે તેઓમાં પૂર્ણતા આવે છે અને પારસ્પરિક વિરોધ જતો રહે છે; એટલે તે યથાર્થ બને છે. એ સ્થિતિમાં કાળ, સ્વભાવ વગેરે કહેવાયેલા પાંચે કા૨ણોનું કાર્યજનક સામર્થ્ય જે પ્રમાણસિદ્ધ છે, તે સ્વીકારાય છે અને એકે પ્રમાણસિદ્ધ કારણનો અપલાપ થતો नथी. ( 43 ) कालादिवादानामिवैकान्तगृहीतानि 'आत्मा नास्तीत्यादीन्यपि मिथ्यात्वस्थानभूतानि इति प्ररूपयन्नाह - णत्थि ण णो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५४ ।। आत्मा एकान्ततो नास्ति - १, अस्ति आत्मा किन्तु प्रतिक्षणविशरारुतया चित्तसन्ततेर्न नित्यः - २, आत्मा नित्यो भोक्ता चास्ति तथापि न किञ्चित् करोति - ३, चित्तसंततेः क्षणिकत्वात् कृतं न वेदयते - ४ । रागादीनामात्मस्वरूपाविनाभावित्वात् तदक्षये तेषामप्यक्षयान्नास्ति निर्वाणम्-५, स्वाभाव्यादेव मुच्यते न मुक्तौ स्वाभावादन्यः कोऽपि हेतुरिति नास्ति च मोक्षोपायः-६ | इति एतानि षड् मिथ्यात्वस्य स्थानानि षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः । २४१ " इदं निर्धार्यम् - एकान्तवाद-मिथ्यात्वयोरविनाभावसम्बन्धाद् यत्र यत्रैकान्तस्य प्रवेशस्तत्र तत्र मिथ्यात्वमाविर्भवत्येव । तस्मादात्मतत्वविचारणायामपि 'आत्मा नास्ति' इत्यादीनि मतानि मिथ्यात्वं भजन्ते । । ५४ ।। ‘नास्ति' इत्यादिवद् ‘अस्ति' इत्यादिन्यप्येकान्तवादेन मिथ्यात्वम नुत इति दर्शयन्नाह - अस्थि अविणासधम्मी करेइ वेएइ अत्थि णिव्वाणं । अथ य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५५ ।। Jain Education International 2010_02 एकान्तत आत्मा अस्ति - १, स चाविनाशधर्मी -२, करोति वेदयते इति कर्तृ-भोक्तृस्वभावोऽसौ-३, ४, अस्ति निर्वाणमस्ति च मोक्षोपायः - ५, ६ इति एते चाभ्युपगमा एकान्त For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy