________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५०
२३५
अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाविनाभूतमेवेति कथयन्नाह --
जे संतवायदोसे सक्कोलूया भणंति संखाणं ।
संखा य असव्वाए तेसिं सव्वे वि ते सञ्चा ।।५०।। शाक्यौलूक्या बौद्ध-वैशेषिकाः साङ्ख्यानामेकान्तसद्वादपक्षे यान् दोषान् भणन्ति ते सर्वेऽपि दोषास्तेषां बौद्ध-वैशेषिकानां सत्या एव । साङ्ख्याप्टा बौद्ध-वैशेषिकानामेकान्तासद्वादपक्षे यान् दोषान् भणन्ति ते सर्वेऽपि दोषास्तेषां साङ्ख्यानां सत्या एव ।
इदं स्वीकार्यम् - बौद्ध-वैशेषिकाः साङ्ख्यानां सद्वादं दूषयन्तो वदन्ति - यदि कार्योत्पत्तेः प्राग् कारणे कार्यं सत् तर्हि व्यर्थं कार्योत्त्पत्त्यै प्रयत्नम्, दृश्यं स्यात् कारणेऽपि कार्यं भाव्यं च कार्योत्पत्तेः प्राग कार्यसापेक्षक्रियाव्यवहाराः । साङ्ख्या अपि तेषामसद्वादं दूषयन्तो निरूपयन्ति - यदि कारणेऽविद्यमानकार्यस्योत्पत्तिर्भवेत् तर्हि मृदः पटोत्पत्तिः, तन्तोः घटोत्पत्तिः, नरशृङ्गोत्पत्तिरित्यादयोरपि कथं न स्यात् ? तस्मात् ते सर्वेऽपि दोषास्तेषामुभयानां स्वस्वापेक्षया सत्या एव । ततः परस्परनिरपेक्षाभ्यामुभयनयाभ्यां व्यवस्थापितं वस्तु असत्यमिति तत्प्रतिपादकं शास्त्रमपि मिथ्या एव ।।५०।।
અવ. પરસ્પર નિરપેક્ષ એવા નયોને આશ્રિત એવા મતોમાં મિથ્યાત્વ અવિનાભાવે રહેલ છે તે ४॥ai छ - गाथा : जे संतवायदोसे सक्कोल्या भणंति संखाणं ।
संखा य असव्वाए तेसिं सब्वे वि ते सच्चा ।।५०।। यान् सद्वाददोषान् शाक्यौलूक्या भणन्ति साङ्ख्यानाम् ।
साङ्ख्याश्च असद्वादे तेषां सर्वेऽपि ते सत्याः ।।५० ।। अन्वयार्थ : सक्कोलूया = eleो भने वैशेषिो संखाणं = सध्योनजे = 0
संतवायदोसे = siत सत्वाइन होपान भणन्ति = 93 छ, ते = ते सव्वेऽपि = सर्व पोषो तेसिं = तमोन सञ्चा = साया संखा य = अने सांज्यो जे = 8 असव्वाए = (बौद्धो भने वैशेषिोना) असत्वपक्षन होषोने भणंति = हे छ ते = ते. सव्वेऽपि = सर्व पोषो तेसिं = तमोन सञ्चा = साया.
छाया:
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org