SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३२ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४८ कं नयमाश्रित्य कः परसमयः प्रवृत्तः ? इति प्रदर्शयन्नाह - जं काविलं दरिसणं एयं दव्वट्ठियस्स वत्तव्यं । सुद्धोअणतणअस्स उ परिसुद्धो पज्जवविअप्यो ।।४८।। यत् कापिलं दर्शनं साङ्ख्यमतमेतद् द्रव्यास्तिकनयस्य वक्तव्यम् । शुद्धोदनतनयस्य दर्शनं तु परिशुद्धः पर्यायविकल्पः परिशुद्धपर्यायास्तिकनयविशेषविषयं तदुत्थापितं च सौगतमतमित्यभिप्रायः । इदमभिप्रेयम् - द्रव्यास्तिकनयमाश्रित्य प्रवृत्तः साङ्ख्यमतः आत्मादीन् तत्त्वान् नित्यं मनुते । तथा परिशुद्धपर्यायास्तिकनयमाश्रित्य प्रवृत्तो वौद्धमतः सर्वमनित्यं स्वीकरोति । परस्परनिरपेक्षतयैकान्ततत्त्वस्वीकरणेन च द्वावपि तौ मतौ परसमयरूपौ, मिथ्यारूपौ च ।।४८।। અવ. કયા નયને આશ્રયી કયો અન્ય મત પ્રવૃત્ત થયો છે? અથવા કયો નય કોનો વિષય છે ? તે જણાવતાં કહે છે કે – गाथा : जं काविलं दरिसणं एयं दब्बट्ठियस्स वत्तव्वं । सुद्धोअणतणअस्स उ परिसुद्धो पज्जवविअप्पो ।।४८।। यत् कापिलं दर्शनमेतद् द्रव्यास्तिकस्य वक्तव्यम् । शुद्धोदनतनयस्य तु परिशुद्धः पर्यवविकल्पः ।।४८।। अन्वयार्थ : जं = ४ काविलं = पिकषितुं दरिसणं = हर्शन (सांध्यशन) एयं = से दवट्ठियस्स = द्रव्यास्तिनयनुं वत्तव् = 4+teय. सुद्धोअणतणअस्स उ = qul, शुद्धोहनना पुत्रनु (बुद्धनु) हर्शन परिसुद्धो = परिशुद्ध पज्जवविअप्पो = पर्यायास्तिनय विशेष२५३५. ગાથાર્થ ઃ જે કપિલદર્શન અર્થાત્ કપિલઋષિનું સાંખ્યદર્શન છે એ દ્રવ્યાસ્તિકનયના વક્તવ્યસ્વરૂપ છે. વળી, શુદ્ધોદનના પુત્ર અર્થાત્ ગૌતમ બુદ્ધનું દર્શન તો પરિશુદ્ધ પર્યાયનયના વક્તવ્યસ્વરૂપ છે. (૪૮) તાત્પર્ધાર્થ : સાંખ્યદર્શન આત્મા આદિ તત્ત્વો પરત્વે નિત્યત્વવાદી અને બૌદ્ધદર્શન અનિત્યત્વવાદી છે. એ બન્ને દૃષ્ટિઓ પરસમય છે; કારણ કે તેઓ એકબીજાને અવગણે છે. छाया: ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy