SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२६ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४३-४५ गाथा: छाया: = अतुपा राम भवियाऽभवियादओ = भव्य, अभिव्य वगेरे भावा = (मायो २१३५ छ अर्थात् भव्य-मभव्य वगैरेने ४५॥वनार આગમસ્વરૂપ છે. भविओ सम्मइंसण-णाण-चरित्तपडिवत्तिसंपन्नो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।४४।। भव्यः सम्यग्दर्शन-ज्ञान-चारित्रप्रतिपत्तिसम्पन्नः । नियमाद् दुःखान्तकृदिति लक्षणं हेतुवादस्य ।।४४ ।। अन्वयार्थ : सम्मइंसण-णाण-चरित्तपडिवत्तिसंपन्नो = 'सभ्यर्शन-- याश्विनी प्राप्तिथी परिपू[ मेवो भविओ = (भव्य णियमा = निश्ये दुक्खंतकडो = सं॥२३पी :मनो अंत ४२॥२ थशे.' त्ति = 0 प्रमाणे हेउवायस्स = हेतुवा स्व३५ मनुं लक्खणं = सक्षL. गाथा: जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ।।४५।। छाया : यो हेतुवादपक्षे हेतुक आगमे च आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ।।४५ ।। अन्वयार्थ : जो = d astu हेउवायपक्खम्मि = उतुवान विषयने हेउओ = प्रम उतुथी २४ ४२पामा शछे य = भने आगमे = आरामवनविषयने आगमिओ = ॥राम 43 ४५uqali दुशण छ सो = ते ॥ ससमयपण्णवओ = स्वसिद्धांतने ४५uni दुशण छ, अन्नो = अन्य-अन्यथा ४१॥२ सिद्धंतविराहओ = सिद्धांतनो विराधs. ગાથાર્થ : વસ્તુના ધર્મોને પરિપૂર્ણ રીતે જણાવનાર આગમરૂપ ધર્માવાદ બે પ્રકારનો છે. (૧) અહેતુવાદ અને (૨) હેતુવાદ. તે પૈકી ભવ્યત્વ, અભવ્યત્વ વગેરે ભાવોને જણાવનાર આગમ એ सतुवा१३५ छे. (४3) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy