SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१४ संमतितर्कप्रकरणे, काण्ड-३, गाथा-३५-३७ छाया: गाथा: અવ. ઉત્પાદ, નાશ અને સ્થિતિનો કાળભેદથી ભેદભેદ જણાવતાં કહે છે– गाथा : तिण्णि वि उप्पायाई अभिण्णकाला य भिण्णकाला य । अत्यंतरं अणत्थंतरं च दवियाहि णायव्वा ।।३५।। त्रयोऽपि उत्पादादयोऽभिन्नकालाश्च भिन्नकालाश्च । अर्थान्तरमनन्तरं च द्रव्याज्ज्ञातव्याः ।।३५ ।। अन्वयार्थ : उप्पायाई = Gr4u ३ तिण्णि वि = (द्रव्यमां) अभिण्णकाला य = समानmi २२॥२॥ ५४॥ छ भने भिण्णकाला य = भिन्न भिन्न अणमा २3ना२॥ ५९॥ छ. उप्पायाई = उत्पाद वगैरे त्रो धो दवियाहि = द्रव्यथी अत्यंतरं = भिन्न अणत्थंतरं च = अने अभिन्न णायव्वा = Mein. जो आउंचणकालो सो चेव पसारियस्स वि ण जुत्तो । तेसिं पुण पडिवत्ती-विगमे कालंतरं णत्थि ।।३६।। यः आकुञ्चनकालः स एव प्रसारितस्यापि न युक्तः । तयोः पुनः प्रतिपत्ति-विगमे कालान्तरं नास्ति ।।३६।। अन्वयार्थ : जो = (शुलि वगैरे द्रव्यन) d आउंचणकालो = संयना सो चेव = ते ४ पसारियस्स वि = प्रस२४ानो ५५॥ ण जुत्तो = मानवो योग्य नथी. पुण = वणी, तेसिं = तेन। पडिवत्ती-विगमे = उत्पत्ति भने ॥शन समये कालंतरं = (अंगुखिद्रव्यमां) आगनुं अंतर णत्थि = घटतुं नथी. उप्पज्जमाणकालं उप्पण्णं ति विगयं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ।।३७।। उत्पद्यमानकालमुत्पन्नमिति विगतं विगच्छद् । द्रव्यं प्रज्ञापयन् त्रिकालविषयं विशेषयति ।।३७।। अन्वयार्थ : उप्पज्जमाणकालं = उत्पन थत समये दवियं = द्रव्य उप्पण्णं = उत्पन्न थयु, विगच्छंतं = नाश पामत समये दवियं = द्रव्य छाया: गाथा: छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy