SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २०८ અવ. દ્રવ્યગત ઉત્પાદ અને નાશના પ્રકારો જણાવતાં કહે છે गाथा : छाया : गाथा : छाया : अन्वयार्थ : उप्पाओ = उत्पाह दुवियप्पो = मे प्रहारनो पओगजणिओ य = प्रयत्नन्य अने वीससा चेव = स्वाभाविड. तत्थ उ = त्यां वणी, पओगजणिओ = प्रयत्न४न्य उत्पाद से समुदयवायो = समुहाय वडे थनार छे, अपरिसुद्धो = अपरिशुद्ध छे. गाथा : संमतितर्कप्रकरणे, काण्ड - ३, छाया : उप्पाओ दुवियप्पो पओगजणिओ य वीससा चेव । तत्थ उपओगजणिओ समुदयवायो अपरिसुद्धो ||३२|| उत्पादो द्विविकल्पः प्रयोगजनितश्च विस्रसा चैव । तत्र तु प्रयोगजनितः समुदायवादोऽपरिशुद्धः ।। ३२ ।। Jain Education International 2010_02 अन्वयार्थ : साभाविओ वि = स्वाभावि उत्पाद या समुदयकओ व्व = सहायकृत ने एगत्तिओ व्व = विस्व३५ होज्जाहि छे. आगासाईआणं = खाडाश वगेरे तिन्हं = ए| द्रव्यमां (डविड उत्पा६) परपचओ परद्रव्य निमित्ते होवाथी अणियमा अनियमथी (अनेडांतथी हेपाय छे ) . गाथा-३२-३४ साभाविओ वि समुदयकओ व्व एगत्तिओ व्व होज्जाहि । आगासाई आणं तिहं परपच्चओऽणियमा ||३३|| स्वाभाविकोऽपि समुदयकृतो वा ऐकत्विकश्च भवेत् । आकाशादीनां त्रयाणां परप्रत्ययोऽनियमात् ।। ३३ ।। = विगमस्यापि एष विधिः समुदयजनिते स तु द्विविकल्पः । समुदयविभागमात्रमर्थान्तरभावगमनं च ।। ३४ ।। = विगमस्स वि एस विही समुदयजणियम्मि सो उ दुवियप्पो । समुदयविभागमेत्तं अत्यंतरभावगमणं च ।।३४।। = = अन्वयार्थ : विगमस्स वि विनाशना । एस विही = २४ (जे) प्रार. उ = वणी, समुदयजणियम्मि = समुहायकृत उत्पादमां सो = ते विनाश For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy