SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-२९-३१ २०३ छाया : अयमभिप्रायः- घटाद्यजीवद्रव्यं जीवाद्भिन्नम्, जीवद्रव्यमपि घटाद्यजीवद्रव्याद्भिन्नम्, अन्यथा सर्वस्य सर्वात्मकत्वं स्यात् । तथा जीवः स्वरूपापेक्षया जीवद्रव्यम, घटाद्यजीवद्रव्यापेक्षया तु न जीवद्रव्यम्, तेनैव प्रकारेण घटः स्वरूपापेक्षयाऽजीवद्रव्यम्, जीवापेक्षया तु नाजीवद्रव्यमिति वस्तुमात्रस्याऽऽपेक्षिकतदतत्स्वभावात्मकत्वात् सर्वमनेकान्तात्मकमिति व्यवस्थितम् ।।३१ ।। અવગતિયુક્ત દ્રવ્ય પણ અપેક્ષાવિશેષથી ગતિયુક્ત પણ છે અને ગતિરહિત પણ છે' વગેરે કેટલાક દૃષ્ટાંતો વડે અનેકાંતવાદને વ્યાપક જણાવતાં કહે છે – गाथा : गइपरिणयं गई चेव केइ णियमेण दवियमिच्छंति । तं पि य उड्ढगईयं तहा गई अनहा अगई ।।२९।। गतिपरिगतं गति एव केचिद् नियमेन द्रव्यमिच्छन्ति । तदपि च ऊर्ध्वगतिकं तथा गति अन्यथा अगतिः ।।२९।। अन्वयार्थ : गइपरिणयं = ति३५ याना परिमाणु दवियं = द्रव्य णियमेण = निश्ये गई चेव = गतिaaj ४, मेम केइ = 2403 इच्छंति = भाने छ. तं पि य = अने ते ५५u (तिया द्रव्य) उड्डगईयं = @१३ मिश्यित शिम तिवाणु भान भोई. तहा = ते शत अर्थात् मिश्यित हिमi old 43 गई = (द्रव्य) तिवाणु, अनहा = अन्यथा (अन्य हिशाने आश्रया) अगई = [तिडित. गाथा: गुणणिव्वत्तियसण्णा एवं दहणादओ वि दट्ठव्वा । जं तु जहा पडिसिद्धं दब्वमदव्वं तहा होइ ।।३०।। गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः । यत्तु यथा प्रतिषिद्धं द्रव्यमद्रव्यं तथा भवति ।।३० ।। अन्वयार्थ : गुणणिवत्तियसण्णा = शुनिष्पननामो स्१३५ दहणादओ वि = 'डन' वगैरे हो एवं = ॥ प्रभायो (मने id:१३५) दट्ठव्वा = ५॥ योग्य छे. जं तु दव्वं = ॥२९॥ द्रव्य छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy