SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १९६ संमतितर्कप्रकरणे, काण्ड-३, गाथा-२५-२६ भिन्ना इति, नापि तद्वादो द्रव्याद्गुणा अभिन्ना इति । तदेव च द्रव्यगुणयोरभिन्नवादमेव चकाराद्भिन्नवादमेवेति वा मन्यमाना मननीयमेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वात् परमार्थं न जानन्ति । तस्मादनेकान्तवाद एव व्यवस्थितः ।। इदं ज्ञेयम् - पूर्वोक्तप्रकारेण सर्वं वस्तु भेदाभेदरूपम्, न त्वेकान्तेन भेदरूपमभेदरूपं वा । तथापि ये वस्तुस्वरूपमेकान्तेन भिन्नरूपमभिन्नरूपं वा मन्यन्ते, ते वस्तुनो वास्तविकस्वरूपमजानानः परमार्थेनाज्ञानिन एव । ततो द्वादशाङ्गरूपे जिनोपदेशे वस्तुनः स्वरूपं भिन्नाभिनात्मकमेव दर्शितम् । न्याय-वैशेषिकादिदर्शनानि द्रव्य-गुणयोर्भेदं मन्यन्ते, साङ्ख्यादिदर्शनानि चाभेदं मन्यन्ते ।।२६ ।। અવ. પ્રસ્તુત ચર્ચાનું પ્રયોજન જણાવતાં કહે છે – गाथा : सीसमईविप्फारणमेत्तत्थोऽयं कओ समुल्लावो । इहरा कहामुहं चेव णत्थि एवं ससमयम्मि ।।२५।। छाया : शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखमेव नास्ति एवं स्वसमये ।।२५।। अन्वयार्थ : सीसमईविष्फारणमेत्तत्थोऽयं = शिष्योनी बुद्धि विस भाटे ४ ॥ समुल्लावो = प्रबंध कओ = ४२वामां आव्यो छे. इहरा = अन्यथा, ससमयम्मि = २१र्शनमi-हैनशनमा एवं = ॥ प्रमाणे कहामुहं = ॐथननो साम चेव णत्थि = शस्य ४ नथी. ण वि अत्थि अण्णवादो ण वि तव्वाओ जिणोवएसम्मि । तं चेव य मण्णंता अवमण्णंता ण याणंति ।।२६।। नापि अस्ति अन्यवादो नापि तद्वादो जिनोपदेशे । तदेव च मन्यमाना अवमन्यमाना न जानन्ति ।।२६।। अन्वयार्थ : जिणोवएसम्मि = ५२मात्मा में डेरा सिद्धांतम ण वि अत्थि = नथी ४ अण्णवादो = (गु!-गुहीनो मेsiत) मेवा६ 3 ण वि अस्थि = नथी. ४ तव्वाओ = (१-४ीनो मेsid) अमेह. गाथा: छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy