SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८८ संमतितर्कप्रकरणे, काण्ड-३, गाथा-१६-२२ तदुत्तरयन् सिद्धान्तवाद्याह - जुज्जइ संबंधवसा संबंधिविसेसणं ण उण एयं । णयणाइविसेसगओ रूवाइविसेसपरिणामो ।।२१।। सम्बन्धवशात् सम्बन्धविशेषवशात् सम्बन्धिविशेषणं युज्यते घटते, पुनर्द्रव्याद्वैतवादिनस्तु नैतन्न सम्बन्धिविशेषः नापि सम्बन्धविशेषः संगच्छत इति नयनादिविशेषगतो नेत्रादिविशेषसम्बन्धजनितो रूपादिविशेषपरिणामो रूपादिषु वैषम्यभावः कुतो घटते ? । इदं गम्यम् - भेदाभेदोभयवादी सिद्धान्तकारः कथयति - एक एव मनुष्यो येन कारणेन दण्डसम्बन्धाद् दण्डी, धेनुसम्बन्धाद् धेनुमानित्यादि उच्यते, तेन कारणेन सम्बन्धसम्बन्धिविशेषो युज्यत एव । किन्त्वभेदैकान्तवादिमते सम्बन्धविशेष-सम्बन्धिविशेषादयो न संगच्छन्ते, तस्मात श्याम-श्यामतर-श्यामतमादिद्रव्यैः सह नयनस्य समानसम्बन्धत्वे सत्यपि वैषम्यज्ञानं कुतो भवेत ? नैव । अतो विशेषव्यङ्ग्यत्वे व्यञ्जकाधीनत्वे सत्यपि विशेषानामस्तित्वं स्वतःसिद्धमेव । विशेषा एव गुणरूपाः, पर्यायरूपाः, परिणामरूपा वा । तस्मान्न द्रव्यगुणयोरेकान्तभेदोऽभेदो वा, किन्तु कथंचिद्भेदः कथंचिदभेदो वा ।।२१ ।। १. सिद्धांती 53 छगाथा : जुज्जइ संबंधवसा संबंधिविसेसणं ण उण एयं । णयणाइविसेसगओ रूवाइविसेसपरिणामो ।।२१।। छाया : युज्यते सम्बन्धवशात् सम्बन्धिविशेषणं न पुनरेतद् । नयनादिविशेषगतो रूपादिविशेषपरिणामः ।।२१।। अन्वयार्थ : संबंधवसा = संबंध विशेषथी संबंधिविसेसणं = विशेष संधी५j जुज्जइ = घटे छ, उण = परंतु णयणाइविसेसगओ = wire वगेरेना विशेष संबंधथी थयेर एयं = 0 रूवाइविसेसपरिणामो = ३५ ३ विशेष प२ि९॥म ण = ५zतो नथी. ગાથાર્થ સંબંધ વિશેષને લીધે વિશેષ સંબંધીપણું ઘટે, પરંતુ ચક્ષુ વગેરેના વિશેષ સંબંધથી થયેલ રૂપ वगैरे विशेष परिए॥म घटती नथी. (२१) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy