SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - ३, गाथा - १६-२२ अत्राभेदैकान्तवादी प्रतिप्रश्नयन्नाह भइ संबंधवा जइ संबंधित्तणं अणुमयं ते । संबंधविसे संबंधिविसेसणं सिद्धं ।।२०।। भण्यते उच्यते, यदि संबन्धवशात् संबन्धसामान्यवशात् संबन्धित्वं संबन्धित्वसामान्यं तवानुमतम्, ननु संबंधविशेषे संबन्धविशेषद्वारेण संबन्धिविशेषणमपि सिद्धं किं नाभ्युपगम्यते ? इदं वाच्यम् - अत्रैकान्ताभेदवादी कथयति - यदि पुरुषत्वादिरूपसामान्यस्य सम्बन्धेन सामान्यसम्बन्धित्वं स्वीक्रियते तर्हि दण्डादिरूपविशेषस्य सम्बन्धेन दण्डित्वादिरूपविशेषसम्बन्धित्वं कथं नाभ्युपगम्यते ? अपि तु अभ्युगम्यत एव तथैव नेत्रादीन्द्रियसामान्यसम्बन्धेन रूपादि घटते तथा तेषामेवेन्द्रियाणां विशेषसम्बन्धेन रूपादीनां वैषम्यभेदज्ञानमपि संगच्छत एव ।। २० ।। અવ. એકાંત અભેદવાદી બચાવ કરતાં જણાવે છે गाथा : छाया : अन्वयार्थ : भइ संबंधवसा जइ संबंधित्तणं अणुमयं ते । संबंधविसेसे संबंधिविसेसणं सिद्धं ।। २० ।। Jain Education International 2010_02 भण्यते सम्बन्धवशाद् यदि सम्बन्धित्वमनुमतं तव । ननु सम्बन्धविशेषे सम्बन्धिविशेषणं सिद्धम् ।।२०।। १८७ भण्णइ = मुंडे छे डे, जइ = भे संबंधवसा = संबंध सामान्यने द्वारो संबंधित्तणं = सामान्य संबंधिय ते = तभने अणुमयं = मान्य होय तो, णणु वितर्ड अर्थभां संबंधविसेसे = સંબંધ વિશેષને કારણે संबंधिविसेसणं = विशेष संबंधीय सिद्धं = सिद्ध थशे. = ગાથાર્થ : કહે છે કે, જો સંબંધ સામાન્યને લીધે સામાન્ય સંબંધીપણું તમને માન્ય હોય, તો એ જ ન્યાયે સંબંધ વિશેષને લીધે વિશેષ સંબંધીપણું સિદ્ધ થશે. (૨૦) For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy