SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८४ संमतितर्कप्रकरणे, काण्ड-३, गाथा-१६-२२ गाथा: विशिष्टः पितृ-पुत्रादिसम्बन्धमाश्रित्य पुत्र-पित्रादिव्यपदेशमाप्नोति तथा द्रव्यत्वेनाभिन्नमपि द्रव्यमिन्द्रियगतं चक्षू-रसनादीन्द्रियसम्बन्धमवाप्य रूपादिविशेषणं रूपरसाद्याख्यां लभते प्राप्नोति, न हि शक्रेन्द्र-पुरन्दरादिशब्दभेदाद् देवेन्द्रस्येव रूपादिशब्दभेदाद् वस्तुभेदो युक्तः ।।१८।।] _अयं सारः - पूर्वोक्तगाथाष्वेकान्तभेदवादनिराकरणं कृतम्, तथाप्येकान्ताभेदवादं दृढीकर्तुमेकान्ताभेदवादी दृष्टान्तं ज्ञापयति, तथाहि-पुरुषे सामान्यरूपं पुरुषत्वमेकमेव, तथापि पुत्र-भ्रातृ-पित्रादिना व्यक्तीनां सम्बन्धमाश्रित्य पितृ-भ्रातृ-पुत्रादिव्यपदेशमाप्नोति । तेनैव प्रकारेण द्रव्यत्वरूपेणैकमेव द्रव्यं चक्षुरादीन्द्रियसम्बन्धं प्राप्य रूपादिव्यपदेशं प्राप्नोति, न तु परमार्थतो द्रव्यगुणयोर्भेद इति भावः ।।१६-१७-१८।। અવ. દ્રવ્ય અને ગુણના એકાંત ભેદવાદનું ખંડન કરનાર એકાંત અમેદવાદની માન્યતાનું પૂર્વપક્ષરૂપે કથન કરતાં જણાવે છે – एयंतपक्खवाओ जो उण दव्व-गुण-जाइभेयम्मि । अह पुवपडिक्कुट्ठो उआहरणमित्तमेयं तु।।१६।। छाया : एकान्तपक्षवादो यः पुनर्द्रव्य-गुण-जातिभेदे । अथ पूर्वप्रतिकृष्टः उदाहरणमात्रमेतत्तु ।।१६।। अन्वयार्थ : उण = वणी, जो = से दव्व-गुणजाइभेयम्मि = द्रव्याति भने गुतिय भेटमा एयंतपक्खवाओ = situane (छे त) पुलपडिक्कुट्ठो = पूर्व दूषित यो छे. अह = ४वे, तु = qणी उआहरणमित्तमेयं = ॥ दृष्टांत मात्र (33वाय छे) पिउ-पुत्त-णत्तु-भव्वय-भाऊणं एगपुरिससंबंधो । ण य सो एगस्स पिय त्ति सेसयाणं पिया होइ ।।१७।। पितृ-पुत्र-नप्तृ-भाग्नेय-भ्रातृभिरेकपुरुषसम्बन्धः । ना चासौ एकस्य पिता इति शेषकाणां पिता भवति ।।१७।। अन्वयार्थ : पिउ-पुत्त-णत्तु-भव्वय-भाऊणं = पिता-पुत्र-पौत्र-u\४-05 साथे एगपुरिससंबंधो = अ पुरुषनो सं०i (नयो रोई, १२९॥ ) गाथा: छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy