SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-३-४ १६३ अयं भावार्थः - वर्तमानपर्यायाणां भूत-भविष्यत्पर्यायैरेकान्ताभेदे सति तयोर्वर्त्तमानकालापत्तेस्त्रिकालता न संभवेत् । ततो वर्तमानसमये तेनैव रूपेण सत्यपि भूतभाविपर्यायेभ्यो द्रव्यं कथंचिद्भिन्नं कथंचिञ्चाभिन्नम् । एवं च भिन्नाऽभिन्नस्य द्रव्यस्य प्ररूपकं वचनं प्रतीत्यवचनमेव न त्वप्रतीत्यवचनम् ।।४।। અવ. જે વચન અનેકાંતરૂપ વસ્તુને જણાવનાર છે તે વચન આપ્તપુરુષનું છે, અને જે વચન એકાંતરૂપ વસ્તુને જણાવે છે તે વચન અનાખ પુરુષોનું હોય છે. તે જણાવતાં કહે છે - गाथा : पच्चुप्पन्नं भावं विगयभविस्सेहिं जं समण्णेइ । एयं पडुच्चवयणं दव्तरणिस्सियं जं च ।।३।। छाया : प्रत्युत्पन्नं भावं विगत-भविष्यद्भ्यां यत् समन्वेति । एतत्प्रतीत्यवचनं द्रव्यान्तरनिःसृतं यच्च ।।३।। अन्वयार्थ : जं = (वयन) पञ्चप्पन्नं भावं = वर्तमानपर्यायनो विगय भविस्सेहिं = (भूत अने भविष्यमा पर्यायो साथे समण्णेइ = समन्वय ४३ जे. जं = (अने) वयन दव्वंतरणिस्सियं = (भेड द्रव्य) अन्य द्रव्य साथे संबंधित (छे अj ४५u छ) एयं = ॥ (वयन) पडुचवयणं = प्रतीत्यवयन अर्थात् सर्वशयन. गाथा: दव्वं जहा परिणयं तहेव अत्थि त्ति तम्मि समयम्मि । विगयभविस्सेहि उ पज्जएहिं भयणा विभयणा वा ।।४।। द्रव्यं यथा परिणतं तथैव अस्ति इति तस्मिन् समये । विगत-भविष्यद्भिस्तु पर्यायैर्भजना विभजना वा ।।४।। अन्वयार्थ : दव्वं = द्रव्य जहा = हे ३५ परिणयं = पश्मि पाभ्युं खोय तम्मि समयम्मि = ते समयमा तहेव = ते २१३ ४ अत्थि त्ति = डोय छे. उ = १४ी, विगयभविस्सेहि = (भूत अने भविष्यमा पज्जएहिं = पर्यायानी साथे (द्रव्यनी) भयणा = इथंथित अमेह होय वा = अथवा विभयणा = अथित् मे होय. छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy