SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-१-२ १५९ छाया: मृत्पिण्डादिपर्यायेभ्यो मृद्रव्यं दूरीभवति ततप्टा द्रव्याभिन्नानां पर्यायाणामपि निवृत्तिप्रसक्तिः। तस्मात् सामान्यविशेषावविनिर्भागरूपावेव । ननु एतत्काण्डं नारब्धव्यम्, कथनीयस्यानेकान्तसिद्धान्तस्य पूर्वमुक्तप्रायःत्वादिति चेत्, सत्यम्, तथापि प्रथमकाण्डे प्रमेयप्रधानत्वेन तद्ग्राहकस्य प्रमाणस्य निरूपणं कृतमधुना त्वविद्यमानप्रमेयस्य प्रमाणस्य प्रमाणत्वासम्भवात् प्रमाणनिरूपणद्वारेण प्रमेयनिरूपणं करिष्यत इति प्ररूपणाशैलिभेदेन न दोषः । यद्वाऽनेकान्तमत उक्तदोषानामनेकधा निरसनीयत्वान्न दोषः ।।२।। અવ. પરસ્પર જોડાયેલા એવા સામાન્યધર્મ અને વિશેષ ધર્મના સ્વરૂપનું વર્ણન કરતાં કહે છે – गाथा : सामण्णम्मि विसेसो विसेसपक्खे य वयणविणिवेसो । दव्वपरिणाममण्णं दाएइ तयं च णियमेइ ।।१।। सामान्ये विशेषो विशेषपक्षे च वचनविनिवेशः । द्रव्यपरिणाममन्यं दर्शयति तकं च नियमयति ।।१।। अन्वयार्थ : सामण्णम्मि = अस्ति त्या सामान्यमा विसेसो = द्रव्यम् त्या: विशेषनो वयणविणिवेसो = qयनप्रयोग दव्वपरिणामं = द्रव्य परि॥भने (विशेषन) अण्णं = अन्य३५ (द्रव्यथा समिति) दाएइ = ४९॥ छ. य = भने विसेसपक्खे = विशेषमा (मान्यनl) वयणविणिवेसो = qयनप्रयोग तयं च = अने तने (विशेषन) णियमेइ = (मान्यमi) नियत ४३ छ. गाथा : एगंतणिव्विसेसं एयंतविसेसियं च वयमाणो । दव्वस्स पज्जवे पज्जवाहि दवियं णियत्तेइ ।।२।। एकान्तनिर्विशेषमेकान्तविशेषितं च वदन् । द्रव्यस्य पर्यायान्, पर्यायेभ्यो द्रव्यं निवर्त्तयति ।।२।। अन्वयार्थ : एगंतणिव्विसेसं = त विशेषोथी २डित सामान्यने वय माणो = प्रतिपान २ना२ दबस्स = द्रव्यमा पज्जवे = पर्यायाने छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy