SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-३७-४२ १५१ गाथा: छाया: छाया : तस्माद् अन्यो जीवोऽन्ये ज्ञानादिपर्यवास्तस्य । औपशमिकादिलक्षणविशेषतः केचिद् इच्छन्ति ।।३८ ।। अन्वयार्थ : तम्हा = तेथी, उवसमियाईलक्खणविसेसओ = (अने) भोपामि १३ पक्षविशेषथी केइ = 32 इच्छन्ति = भाने छ , अण्णो जीवो = 4 मिन्नत तस्स = (अने) तेना णाणाइपज्जवा = नाहिपर्यायो अण्णे = मिन्न. अह पुण पुव्वपयुत्तो अत्थो एगंतपक्खपडिसेहे । तह वि उयाहरणमिणं ति हेउपडिजोअणं वोच्छं ।।३९।। अथ पुनः पूर्वप्रयुक्तः अर्थ एकान्तपक्षप्रतिषेधे ।। तथापि उदाहरणमिदमिति हेतुप्रतियोजनं वक्ष्ये ।।३९।। अन्वयार्थ : अह = ७वे. पुण = qणी एगंतपक्खपडिसेहे = situal निषेधस्व३५ अत्थो = अर्थ पुव्वपयुत्तो = पूर्वमा वायो छ, तह वि = तो ५९ हेउपडिजोअणं = हेतुन॥ ४॥३५ उयाहरणमिणं = 0 618२९ति = में प्रभारी वोच्छं = 5डीश. जह कोइ सट्ठिवरिसो तीसइवरिसो णराहिवो जाओ । उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ।।४०।। यथा कश्चित् षष्टिवर्षस्त्रिंशद्वर्षो नराधिपो जातः । उभयत्र जातशब्दो वर्षविभागं विशेषयति ।।४।। अन्वयार्थ : जह = सेभ, कोइ = iss सट्ठिवरिसो = साह वर्धनो पुरुष तीसइवरिसो = बीस वर्ष णराहिवो = २ जाओ = थयो. उभयत्थ = बने स्थाने जायसद्दो = "64न' श६ वरिसविभागं = वर्ष मेहने विसेसेइ = ४॥ छ. गाथा: एवं जीवद्दव्वं अणाइणिहणमविसेसियं जम्हा । रायसरिसो उ केवलिपज्जाओ तस्स स विसेसो ।।४१।। गाथा: छाया: ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy