SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५० संमतितर्कप्रकरणे, काण्ड-२, गाथा-३७-४२ न द्रव्यं पर्यायेभ्यो भिन्नमेवेत्याह - जीवो अणाइनिहणो 'जीव' त्ति य णियमओ ण वत्तव्यो । जं पुरिसाउयजीवो देवाउयजीवियविसिट्ठो ।।४२।। अनादिनिधनो जीवो 'जीव' एव विशेषरहित इति च नियमतो एकान्ततो न वक्तव्यः । यद् यस्माद् पुरुषाष्युष्कजीवो मनुष्यत्वेनोत्पन्नजीवो देवायुष्कजीवितविशिष्टो देवत्वेनोत्पन्नजीवाद् विशिष्टो एव इति व्यवहारः । इदमत्र विभाव्यम् - जीवोऽनाद्यनन्तः । स एव जीवः स्वकर्मानुसारेणानेकासु गतिषु भ्रमति । कदाचिद् देवत्वेनोत्पद्यते, कदाचिद् मनुष्यत्वेन, कदाचित् तिर्यक्त्वेन कदाचिञ्च नारकरुपेण । तदैकां गतिमाश्रित्यापरगतौ विभिन्नो व्यवह्रियते । स च भेदव्यवहारः प्रामाणिक एव । अतोऽयं ‘जीव एव' इति पर्यायविकलो जीवद्रव्यरूप एवास्ति इति न वाच्यम् । तस्माद् द्रव्यो द्रव्यरूपेण अभिन्नोऽपि सन् पर्यायरूपेण भिन्नः सिद्ध्यति ।।४२ ।। અવ. કેવલજ્ઞાન એ આત્મસ્વરૂપ હોય તો આત્માના ઉત્પાદ અને વિનાશ વડે કેવલજ્ઞાનના પણ ઉત્પાદ અને વિનાશ થાય છે, પણ આત્મા એ કેવલજ્ઞાન સ્વરૂપ છે જ નહિ તો આ કઈ રીતે ઘટે? આવી આશંકાનું દષ્ટાંતપૂર્વક નિરસન - गाथा : जीवो अणाइणिहणो केवलणाणं तु साइयमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ।।३७।। छाया : जीवोऽनादिनिधनः केवलज्ञानं तु सादिकमनन्तम् । इति स्थूरे विशेषे कथं जीवः केवलं भवेत् ।।३७ । । अन्वयार्थ : जीवो = ® अणाइनिहणो = अनाहि-त. तु = qil, केवलणाणं = ur साइयमणंतं = साहि-अनंत. इअ = ॥ प्रमाणे थोरम्मि विसेसे = भोटो मे होते ते जीवो = ® केवलं = वर स्व३५ कह = 9शत होइ = थाय ? गाथा : तम्हा अण्णो जीवो अण्णे णाणाइपज्जवा तस्स । उवसमियाईलक्खणविसेसओ केइ इच्छन्ति ।।३८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy