SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४२ संमतितर्कप्रकरणे, काण्ड-२, गाथा-३२-३३ शुद्धर्जुसूत्रनयमवलम्बन्ते, क्षणभेदादपि ज्ञानदर्शनयोर्भेदमिति मत्वा क्रमिकवाद निरूपयन्ति । द्वितीयः सहवादः तत्पुरस्कर्तारष्टा श्रीमद्मल्लवादिसूरीश्वराः, ते पूज्याः भेदग्राहिव्यवहारनयं स्वीकृत्य ज्ञानदर्शनयोः क्षणभेदाद् न भेदः किन्तु स्वरूपेण तयोर्द्वयोर्भेद इति मत्वा ज्ञानदर्शने युगपद्विभिन्ने इति सहवादं निरूपयन्ति । तृतीयष्टा एकोपयोगवादस्तदाविष्कर्तारप्टा श्रीमत्सिद्धसेनदिवाकरसूरीधराः, ते पूज्याः संग्रहनयमाश्रीयन्ते, अतः क्षणभेदस्वरूपभेदौ निराकृत्य दर्शनं ज्ञानादभिन्नमितिकृत्वकोपयोगवादं प्ररूपयन्ति । एते त्रयाणामप्याचार्याणां पक्षे परस्परविरोधाभासे भासमाने सति नयसापेक्षनिरूपणस्य विद्यमानत्वान्न वैषम्यं नापि विरोध इति माननीयम् ।।३३ ।। અવ. નિરાકારોપયોગ અર્થમાં વપરાતાં ‘દર્શન’ શબ્દનું સ્પષ્ટીકરણ કરવામાં આવ્યું. હવે શ્રદ્ધા અર્થમાં વપરાતા “દર્શન’ શબ્દનું સ્પષ્ટીકરણ કરતાં ગ્રંથકારશ્રી જણાવે છે કે – गाथा : एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे सणसद्दो हवइ जुत्तो।।३२।। छाया : एवं जिनप्रज्ञप्तान् श्रद्दधानस्य भावतो भावान् । पुरुषस्याभिनिबोधे दर्शनशब्दो भवति युक्तः ।।३२।। अन्वयार्थ : एवं = ॥ प्रमाणे जिणपण्णत्तो = (नेश्व२मरावते ४॥ भावे = पहान भावओ = माथी सद्दहमाणस्स = श्रद्धा २i पुरिसस्स = पुरुषना आभिणिबोहे = भतिानमा दंसणसद्दो = "शन' श०६ हवइ जुत्तो = युत छे. गाथा: सम्मण्णाणे णियमेण दंसणं दंसणे उ भयणिज्जं । सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ।।३३।। सम्यग्ज्ञाने नियमेन दर्शनं दर्शने तु भजनीयम् । सम्यग्ज्ञानं चेदमिति अर्थतो भवति उपपन्नम् ।।३३।। अन्वयार्थ : सम्मण्णाणे = सभ्य होते ते णियमेण = निश्ये दंसणं = शन. सणे उ = qणी, शन डोते छते (धन) भयणिज्जं = विse५ छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy