SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ११८ मत्यादिचतुर्ज्ञाने क्रमाक्रमविभागो युज्यते केवले तु न इति दर्शयन्नाह - तम्हा चउव्विभागो जुज्जइ ण उ णाणदंसणजिणाणं । सयलमणावरणमणंतमक्खयं केवलं जम्हा ।। १७ ।। तस्मात् चतुर्विभागो मत्यादिचतुर्ज्ञानानां क्रमाक्रमविभागो युज्यते घटते, न तु ज्ञानदर्शनजिनानां ज्ञानदर्शनप्रधानानां जिनानां केवलिनां ज्ञानदर्शनयोः अथवा ज्ञानबिन्दो 'ण उ णाणदंसण जिणाणं', अत्र 'नाणदंसण 'त्ति अविभक्तिको निर्देशः सूत्रत्वात्, तेन न तु ज्ञानदर्शनयोः जिनानामित्यर्थः कृतः यस्मात् केवलं केवलज्ञानं सकलं परिपूर्णम्, अनावरणम् आवरणरहितम्, अनन्तम् अनन्तविषयग्रहणप्रवृत्तम्, अक्षयं क्षयो हि विरोधिसजातीयेन गुणेन स्यात्, तदभावे चाक्षयत्वं तस्य । संमतितर्कप्रकरणे, काण्ड-२, गाथा-१६-१७ इदमत्रावधार्यम् - मत्यादिचतुर्ज्ञानानामसर्वविषयग्राहकत्वात् तत्रैव क्रमाक्रमविभागो घटते । किन्तु केवलज्ञानस्य सकला - Sनावरणा-ऽनन्ता ऽक्षयत्वात् सर्वविषयग्राहकत्वम् । ततो युगपदुपयोगद्वयात्मकैकस्य केवलस्य क्रमाक्रमविभागो न युज्यते । । १७ ।। અવ. મતિજ્ઞાન વગેરે ચારે જ્ઞાનના દૃષ્ટાંતનું વિશદીકરણ અને ઉપસંહાર गाथा : पण्णवणिज्जा भावा समत्तसुयणाणदंसणाविसओ । ओहिमणपज्जवाण उ अण्णोण्णविलक्खणा विसओ ।। १६ ।। प्रज्ञापनीया भावाः समस्तश्रुतज्ञानदर्शनाविषयः । अवधिमनः पर्याययोस्तु अन्योन्यविलक्षणा विषयः ।। १६ ।। अन्वयार्थ : समत्तसुयणाणदंसणाविसओ સમસ્ત શ્રુતજ્ઞાનથી પરિકર્મિત बुद्धिनो विषय पण्णवणिज्जा = शब्दथी अभिलाप्य भावा = = पहार्थो. उ = वणी, ओहिमणपज्जवाण = अवधिज्ञान अने भनःपर्यायज्ञाननो विसओ = विषय अण्णोण्णविलक्खणा = परस्परविलक्षएा. छाया: गाथा : Jain Education International 2010_02 = तम्हा चउविभागो जुज्जइ ण उ णाणदंसणजिणाणं । सयलमणावरणमणंतमक्खयं केवलं जम्हा ।।१७।। For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy