SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११२ संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०-१४ अन्वयार्थ : केवली = Basीमत सया वि = भेश५९अद्दिष्टुं = नही होयेj च = अने, अण्णायं = नही रोj एव = ४ भासइ = मोदो छ. हंदी = : अर्थमा एगसमयम्मि = समयमा वयणवियप्पो = oneोj अने आयेयं बोले छे' आ4 प्रानुं वयन न संभवइ = संभवतुं नथी. छाया: અવ. તથા તેમાં સર્વજ્ઞતાનો અસંભવ - गाथा : अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो । किं जाणइ किं पासइ कह सवण्णु त्ति वा होइ ।।१३।। अज्ञातं पश्यन्नदृष्टं च अर्हन् जानानः । किं जानाति किं पश्यति कथं सर्वज्ञ इति वा भवेत् ।।१३।। अन्वयार्थ : अण्णायं = नहीं होताने पासंतो = होतां च = अने अद्दिष्टुं = नहीं ोयेबाने वियाणंतो = ता अरहा = अरिहंत ५२मात्मा किं जाणइ = शुंए छ ? किं पासइ = शुं शुओ छ ? वा = अथवा कह = 8 ते सव्वण्णुत्ति = सर्व प्रमाणो होइ = घटे ? અવ. વિષયની અપેક્ષાએ બંનેમાં સમાનતા હોવાથી જ્ઞાન અને દર્શનનું એકય - गाथा : केवलणाणमणंतं जहेव तह दंसणं पि पण्णत्तं । सागारग्गहणाहि य णियमपरित्तं अणागारं ।।१४।। केवलज्ञानमनन्तं यथैव तथा दर्शनमपि प्रज्ञप्तम् । साकारग्रहणाञ्च नियमपरीतमनाकारम् ।।१४।। अन्वयार्थ : जहेव = सेभ केवलणाणं = सशान अणंतं = अनंत (वायुं छ) तह = तम दंसणं पि = क्सशन ५५ अणंतं = अनंत पण्णत्तं = उपायुं छे. य = अने (नथी शन मिन्न भानमi आवे तो) सागारग्गहणाहि = विशेषने ५। ७२ ना२ आनथी अणागारं = हर्शन णियमपरित्तं = निश्ये समय (घटे). छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy