SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०-१४ छाया : અવ. જે જ્ઞાન છે તે જ દર્શન છે આવી માન્યતામાં જ સર્વજ્ઞતા ઘટી શકે છે તેનું સિદ્ધાંતી દ્વારા કથનगाथा : जइ सव्वं सायारं जाणइ एक्कसमएण सव्वण्णू । जुज्जइ सयावि एवं अहवा सव्वं ण याणाइ ।।१०।। यदि सर्वं साकारं जानात्येकसमयेन सर्वज्ञः । युज्यते सदाऽपि एवमथवा सर्वं न जानाति ।।१०।। अन्वयार्थ : जइ = हो सवण्णू = सर्वमत एक्कसमएण = ॐ समये सव्वं = सर्व सायारं = विशेष जाणइ = 1ो छ. सयावि = डंभेश ५। एवं = ॥ प्रमाण जुज्जइ = घ2gोई अहवा = अथवा सव्वं = सर्व ण याणाइ = त नथी. અવ. સાકારોપયોગ અને અનાકારોપયોગમાં એકાંતથી ભેદ નથી એ બતાવતાં કહે છે કે – गाथा : परिसुद्धं सायारं अवियत्तं दंसणं अणायारं । ण य खीणावरणिज्जे जुज्जइ सुवियत्तमवियत्तं ।।११।। परिशुद्धं साकारमव्यक्तं दर्शनमनाकारम् । न च क्षीणावरणीये युज्यते सुव्यक्तमव्यक्तम् ।।११।। अन्वयार्थ : सायारं = विशेष३५ धन परिसुद्धं = व्य. अणायारं = सामान्य स्व३५ दंसणं = हर्शन अवियत्तं = अव्यात, य = मने खीणावरणिज्जे = भन॥ ॥२५॥ पाभ्यां छ । Baelnavi सुवियत्तमवियत्तं = व्यdि-मव्यत५j ण जुज्जइ = घzतुं नथी. छाया: અવ. ક્રમિક કે અક્રમિક બે ઉપયોગ માનનારને આવતી આપત્તિ - गाथा : अद्दिटुं अण्णायं च केवली एव भासइ सया वि । एगसमयम्मि हंदी वयणवियप्पो न संभवइ ।।१२।। अदृष्टमज्ञातं च केवली एव भाषते सदाऽपि । एकसमये हन्दि वचनविकल्पो न संभवति ।।१२।। छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy