SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ११० संमतितर्कप्रकरणे, काण्ड-२, गाथा-१०-१४ इदमत्र बोध्यम् - युगपदुपयोगद्वयमते, केवली कानिचिद्वस्तुनि जानाति कानिचिच्च पश्यति, न तु किञ्चिदपि वस्तु उभयरूपेण गृह्णाति । तस्मात् केवल्येकमपि वस्तु ज्ञातं दृष्टं भाषते तन्न घटते बोधस्यैकांशावलम्बित्वात् । तथा क्रमिकोपयोगद्वयमते, केवली ज्ञानकाले न पश्यति दर्शनकाले च न जानाति भिन्नसमयत्वाद्, ततो न घटते ‘ज्ञातदृष्टं भाषते' इति शास्त्र वचनविशेषः ।।१२।। उभयवादे तथाप्रकारकं सर्वज्ञत्वं न संभवतीत्याह - अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो । किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ।।१३।। अज्ञातं पश्यन्नदृष्टं च जानानोऽर्हन् केवली किं जानाति ? किं वा पश्यति ? न किञ्चिदपीति भावः । कथं सर्वज्ञ इति वा भवेत् ? कथं केवलिनः सर्वज्ञता संभवेदित्यर्थः । अस्या गाथायास्तात्पर्यमुक्तमेव ।।१३ ।। ज्ञानदर्शनयोर्विषयविधयापि समानसङ्ख्याशालित्वादेकत्वमित्याह - केवलणाणमणंतं जहेव तह दंसणं पि पण्णत्तं । सागारग्गहणा हि य णियमपरित्तं अणागारं ।।१४।। यथैव आगमे केवलज्ञानमनन्तं प्ररूपितं तथैव केवलदर्शनमपि अनन्तं प्रज्ञप्तं प्ररूपितम् । उभयवादे दर्शनस्य ज्ञानाद् भेदे स्वीकृते सति साकारग्रहणाद् ज्ञानादनाकारं दर्शनं नियमेन निष्टायेन परीतमल्पविषयकं भवति । इदमत्र ग्राह्यम् - क्रमिकोपयोद्वयवादे युगपदुपयोगद्वयवादे च केवलज्ञानात् केवलदर्शनं भिन्नमिति स्वीकृतम्, तत आगमविरोधः प्रसज्येत्, यत आगमे केवलज्ञानं केवलदर्शनं चानन्तमिति प्ररुपितम् । भिन्ने सत्यनन्तविशेषवर्तिकेवलज्ञानविषयात् सामान्यमात्रावलम्बिकेवलदर्शनविषयस्याल्पीभूतत्वाद् दर्शनमनन्तं कथं घटेत् ? तस्मादुभयावपि केवलज्ञानदर्शनोपयोगावभिन्नावेव न तु भिन्नौ ।।१४ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy