SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०४ संमतितर्कप्रकरणे, काण्ड-२, गाथा-५-८ छाया: गाथा: અવ. આગમ વડે જ્ઞાન અને દર્શન સમકાલીન છે એમ જણાવીને અનુમાન વડે પણ જ્ઞાન અને દર્શન એક સમયે થનારા છે એમ જણાવતાં કહે છે કે – गाथा : केवलणाणावरणक्खयजायं केवलं जहा णाणं । तह दंसणं पि जुज्जइ णियआवरणक्खयस्संते ।।५।। केवलज्ञानावरणक्षयजातं केवलं यथा ज्ञानं । तथा दर्शनमपि युज्यते निजावरणक्षयस्यान्ते।।५।। अन्वयार्थ : केवलणाणावरणक्खयजायं = BRAN२९॥ ॥ क्षय 43 उत्पन्न थयेव केवलं = वो जहा = सेभ णाणं = न. २१३५ जुज्जइ = घटे छ. तह = तेम नियआवरणक्खयस्संते = पोताना ॥२९॥नो क्षय थये छत (Baawोध) दंसणं पि = शन३५ ५५५ जुज्जइ = 42वो . भण्णइ खीणावरणे जह मइणाणं जिणे ण संभवइ । तह खीणावरणिज्जे विसेसओ दंसणं नत्थि ।।६।। भण्यते क्षीणावरणे यथा मतिज्ञानं जिने न संभवति । तथा क्षीणावरणीये विश्लेषतो दर्शनं नास्ति ।।६।। अन्वयार्थ : जह = हेम, खीणावरणे = ॥१२॥ ॥२ थवाथी जिणे = ठेवलीमi मइणाणं = भतिन न संभवइ = संभवतुं नथी, मे भण्णइ = निश्ययपूर्व स्वी॥२॥य छ. तह = तम, खीणावरणिज्जे = ॥१२॥ नाथ थपथी विसेसओ = विश्वेषयी - नथी मनमा दंसणं = उक्साशन नत्थि = नथी. सुत्तम्मि चेव साई अपज्जवसियं ति केवलं वुत्तं । सुत्तासायणभीरूहि तं च दट्ठव्वयं होइ ।।७।। सूत्र एव साद्यपर्यवसितमिति केवलमुक्तम् । सूत्राशातनाभीरुभिस्तञ्च द्रष्टव्यं भवति ।।७।। छाया: गाथा: छाया: Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy