SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ दीक्षायुगप्रवर्तकभावाचार्यभगवदाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणामन्तेवासिनां वर्धमानादितपोलक्ष्मीगोविन्दाचार्यदेवश्रीमद्विजयगुणयशसूरीश्वराणां चरणाम्भोजालिबालदीक्षामार्गसंरक्षकप्रवचनप्रभावकाचार्यदेवविजयकीर्तियशसूरिप्रणीतपार्श्वप्रभाटीकासमेते तार्किकशिरोमणिदर्शनप्रभावकशास्त्रप्रणेतृश्रीसिद्धसेनदिवाकरसूरिप्रणीते संमतितर्कप्रकरणे द्वितीयकाण्डः । [उपयोगकाण्डः] प्रथमचक्रिणस्तातः, स्वयं चक्री तथा प्रभुः । अर्द्धचक्रिगुरुभ्राता, मत्स्वामिभ्यो नमो नमः ।।१।। प्रभावाढ्यं प्रभुं पार्श्व, पार्श्वपद्मावतीयुतम् । भुक्ति-मुक्तिप्रदं वन्दे, शंखेश्वरावतंसकम् ।।२।। वीरस्य भवतात्क्षान्ति-वीरस्यास्तु तपो वरम् । वीरस्य वरवैराग्यं, वीरस्य शरणं मम ।।३।। केवलिन्युपयोगस्य, प्रविचारे त्रयो मताः । येभ्यः प्रचलिता लोके, तद्गुरुभ्यो नमो नमः ।।४।। नयानां ते विवेकेन, वाचकैर्दशिता मताः । वृत्तिं द्वितीयकाण्डस्य, कुर्वे पार्श्वस्य तेजसा ।।५।। ‘परस्परसापेक्षसामान्य-विशेषग्रहणप्रवृत्तदर्शन-ज्ञानस्वरूप उभयात्मकोपयोगः प्रमाणम्, न तु दर्शन-ज्ञानैकान्तरूपः इति दर्शयितुं प्रकरणमारभमाण आचार्यो द्रव्यार्थिकनयमान्यदर्शनस्वरूपस्य पर्यायार्थिकनयमान्यज्ञानस्वरूपस्य च निर्देशिकां गाथामाह - जं सामण्णग्गहणं दसणमेयं विसेसियं णाणं । दोण्ह वि णयाण एसो पाडेक्कं अत्थपज्जाओ ।।१।। यद् सामान्यग्रहणं वस्तुनः सामान्यस्वरूपं येन गृह्यते एतद् दर्शनमुच्यते, विशेषितं वस्तुनो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy