SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - १, गाथा - ५४ प्रज्ञापयेत् कथयेत् । परिकर्मितमतये तु स स्याद्वादज्ञाता विशेषमपि द्रव्यास्तिकनयपर्यायास्तिकनययोः परस्पराविनिर्भागं दर्शयिष्यति प्ररूपयिष्यति । अयं तत्वार्थः - स्याद्वादवेत्ता मुख्यतया सर्वनयसमूहात्मिका प्रमाणदेशना ददाति । तथापि क्वचिदेकनयेनैव भावितः श्रोता, तत्र येन श्रोत्रा केवलं द्रव्यास्तिकनयोऽङ्गीकृतः । तमाश्रित्य पर्यायास्तिकनयस्य देशनां, येन च केवलं पर्यायास्तिकनयः स्वीकृतः, तं प्रति द्रव्यास्तिकनयस्य देशनां निरूपयति । तया च देशनया तत्श्रोतुः मतिः परिकर्मिता भवेत् । स चोभयनयज्ञाता भवेत् । परिकर्मितमतिश्रोतारमाश्रित्य तु द्रव्यं पर्यायसंयुक्तं तथा पर्यायाष्टा द्रव्यावियुक्ता विशेषेण द्रव्यास्तिक-पर्यायास्तिकनययोः परस्पराविनिर्भागमपि निरूपयति ।।५४।। इति महावादि-महातार्किकशिरोमणिश्रीसिद्धसेनदिवाकरसूरिप्रणीतस्य संमतितर्कप्रकरणस्य प्रथमकाण्डस्य व्याख्यानवाचस्पति-आगमाद्यनेकविधशास्त्रमर्मज्ञ-परिणतस्वपरदर्शनबोध पूज्यपादाचार्यदेवश्रीमद्-विजयरामचन्द्रसूरीश्वराणां शिष्यरत्नानां वर्धमानतपोनिधिगुरुचरणसमर्पितजीवनलक्ष्मी पूज्यपादाचार्यदेव श्रीमद् विजयगुणयशसूरीश्वराणां चरणभृङ्गायमान-आचार्यविजयकीर्तियशसूरिणा विरचिता पार्श्वप्रभा टीका समाप्तिमगमत् । અવ. પરસ્પર નિરપેક્ષ એવા આ બે નયોની પ્રરૂપણા કરવી એ તીર્થંકરની આશાતનારૂપ છે તેમાં જે અપવાદ છે તેને કહે છે गाथा : छाया : पुरिसज्जायं तु पडुन जाणओ पण्णवेज्ज अण्णयरं । परिकम्मणाणिमित्तं दाएही सो विसेसं पि ।। ५४ ।। Jain Education International 2010_02 पुरुषजातं तु प्रतीत्य ज्ञकः प्रज्ञापयेदन्यतरम् । परिकर्मणानिमित्तं दर्शयिष्यति स विशेषमपि ।। ५४ ।। अन्वयार्थ : तु ८९ = वणी जाणओ = ( स्याहू वाहनो) भएअर पुरिसज्जायं पुरुषविशेषने पडुच = आश्रयीने परिकम्मणाणिमित्तं = બુદ્ધિ परिर्मित मनाववा भाटे अण्णयरं = બે પૈકી કોઈપણ એક નયને पण्णवेज्ज = ४५॥वे. सो = ते (स्याद्दवाहनो भएाडार) विसेसं पि = विशेषने प| दाएही = ४ए॥वशे. For Private & Personal Use Only = www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy