SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-४७-४८ सर्वद्रव्याणि पश्यति । तज्ज्ञानादिपर्यायेषु च द्रव्याणां रूपादिगुणाः प्रतिफलन्ति । . अतस्तथापरिणतज्ञानदर्शनाभ्यां सिद्धात्मा अपि रूपादिगुणवानिति कथयितुं शक्यते । एवं जीव-पुद्गलपर्यायाणां परस्परानुप्रवेशात् आत्मा एकोऽपि कथ्यते अनेकोऽपि, मूर्तरूपोऽपि कथ्यतेऽमूर्तरूपोऽपि ।।४८ ।। અવ. પાણી અને દૂધના દષ્ટાંતથી જીવ અને કર્મના અવિભાગનું કથન તથા જીવ અને કર્મનો પરસ્પર પ્રવેશ થયે છતે તેના આશ્રિત રૂપ વગેરેનો પણ પરસ્પર અનુપ્રવેશगाथा : अण्णोण्णाणुगयाणं 'इमं व तं व' त्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं जावंत विसेसपजाया ।। ४७ ।। छाया : अन्योन्यानुगतयोः 'इदं वा तद् वा' इति विभजनमयुक्तम् । यथा दुग्ध-पानीययोः यावन्तो विशेषपर्यायाः ।। ४७ ।। अन्वयार्थ : जह = शत दुद्ध-पाणियाणं = दू५ अने. पाम ( शत) अण्णोण्णाणुगयाणं = ५२२५२ में थये। द्रव्योमा 'इमं व तं व' त्ति = "0 मने ते' में प्रमाणे विभयणं = विमा अजुत्तं = अयोग्य छ, जावंत = (अने त. भविमा) 24॥ विसेसपज्जाया = विशेषपर्यायो (heat nerat.). रूआइपजवा जे देहे जीवदवियम्मि सुद्धम्मि । ते अण्णोण्णाणुगया पण्णवणिज्जा भवत्थम्मि ।। ४८ ।। रूपादिपर्यवा ये देहे जीवद्रव्ये शुद्धे । तेऽन्योन्यानुगताः प्ररूपणीया भवस्थे ।। ४८ ।। अन्वयार्थ : देहे = शरीरमा जे = हे रूआइपज्जवा = ३५ वगेरे पायो सुद्धम्मि = शुद्ध जीवदवियम्मि = द्रव्यमा (d uन कोरे पायो छ) ते = ते (पर्यायौ) अण्णोण्णाणुगया = ५२२५२ seो भवत्थम्मि = संसारी मां पण्णवणिज्जा = ५३५४॥ કરવા યોગ્ય છે. गाथा: छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy