SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७६ संमतितर्कप्रकरणे, काण्ड-१, गाथा-४४-४६ छाया: अने वणी, विभत्ते = मेह भानवाथी अणागयवयगुणपसाहणं = भावि भ२मा सुन भेगा भाटे Grils ३ ण जुज्जइ = न घटे. गाथा : जाइ-कुल-रूव-लक्खण-सण्णा-संबंधओ अहिगयस्स । बालाइभावदिट्ठविगयस्स जह तस्स संबंधो ।। ४५ ।। जाति-कुल-रूप-लक्षण-संज्ञा-सम्बन्धतोऽधिगतस्य । बालादिभावदृष्टविगतस्य यथा तस्य सम्बन्धः ।। ४५ ।। अन्वयार्थ : जाइ-कुल-रूव-लक्खण-सण्णा-संबंधओ = ति, कुस, ३५, MR भने संuru संधथी अहिगयस्स = अभिन्नपuने पामेल (ता) बालाइ-भावदिट्ठविगयस्स = हेपायेद पाल को अवस्थामा 43 भेदभावने पार तस्स = ते पुरुषनो जह = से शत संबंधो = (महामे६२१३५) संग घटे छे. गाथा: तेहिं अतीताणागयदोसगुणदुगुंछणऽन्भुवगमेहिं । तह बंध-मोक्ख-सुह-दुक्खपत्थणा होइ जीवस्स ।। ४६ ।। ताभ्यामतीतानागतदोषगुणदुर्गञ्छनाऽभ्युपगमाभ्याम् । तथा बन्ध-मोक्ष-सुख-दुःखप्रार्थना भवति जीवस्य ।। ४६ ।। अन्वयार्थ : तेहिं = ते 3 अतीताणागयदोसगुणदुगुंछणऽब्भुवगमेहिं = ભૂતકાળના દોષની નિંદા અને ભાવિગુણના સ્વીકાર વડે (ભેદભેદ २१३५ पुरुषनी सिद्धि थाय छ), तह = ते शत. बंध-मोक्ख-सुहदुक्खपत्थणा = ध, मोक्ष, सु५ (प्राप्तिनी) भने दु:मभुजितनी प्रार्थन। जीवस्स = ( मे २१३५) वने होइ = घटे छ. ગાથાર્થ યૌવનવયમાં વર્તતો પુરુષ બાળક નથી પણ ભિન્ન છે અને માત્ર ભિન્ન જ હોય તો (બાલ્ય વયમાં થયેલી ભૂલો માટે) લજ્જા ન પામે તેથી અભિન્ન પણ છે. વળી, જો માત્ર ભિન્ન માનવામાં આવે તો ભવિષ્યની વૃદ્ધાવસ્થામાં સુખ મેળવવા માટે ઉત્સાહ, પ્રયત્ન વગેરે ઘટી શકે નહિ, માટે અભિન્ન છે. छाया: અથવા Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy