SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - १, गाथा- ४४-४६ इदं योज्यम् जन्मत आरभ्य मरणपर्यन्ताऽवस्थायिभिर्जाति-कुल-रूप-लक्षण-संज्ञासम्बन्धादिभिः पुरुषोऽभिन्नो ज्ञायते तथा बालयौवनादिपर्यायैरुत्पादविगमात्मकः पुरुषो भिन्नो ज्ञायते । तस्मात् पुरुषो भेदाभेदात्मकः । ।४५ ।। आध्यात्मिकाध्यक्षतोऽपि भेदाभेदप्रतीतेस्तद्वस्तु भेदाभेदरूपमिति दृष्टान्तदाष्टन्तिकयोजनां प्रतिपादयन्नाह - - तेहिं अतीताणागयदोसगुणदुगंछणऽब्भुवगमेहिं । तह बंध - मोक्ख - सुह - दुक्खपत्थणा होइ जीवस्स ||४६ || भूतकालसम्बन्धिनां ताभ्यामतीतानागतदोषगुणदुर्गञ्छनाऽभ्युपगमाभ्यां दोषाणां जुगुप्सया भविष्यकालसम्बन्धिनां च सुखानां स्वीकारेण यथा भेदाभेदात्मकस्य दृष्टान्तस्य पुरुषत्वस्य सिद्धिस्तथा बन्ध-मोक्ष- सुख-दुःखप्रार्थना कर्मबन्ध-कृत्स्नकर्मक्षयरूपमोक्ष-सुखप्राप्ति-दुःखत्यागप्रार्थनादयो जीवस्य भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति । इदं तात्पर्यम् - दृष्टान्तः पुरुषस्तथा दान्तिको जीवः । येन प्रकारेण बालभावदोषाणां जुगुप्सया तथा भाविकालसम्बन्धिसुखस्वीकारेण भिन्नाभिन्नरूपस्य पुरुषतत्त्वस्य सिद्धिर्दर्शित तेनैव प्रकारेण भिन्नाभिन्नस्वरूपस्यैव जीवस्य बन्ध-मोक्षादयो घटन्त इति गाथा सप्तदशतर्विंशतिमध्ये उक्तप्रायः । । ४६ ।। छाया : અવ. કેવલ દ્રવ્યાસ્તિકનયની પ્રરૂપણા પણ યથાવસ્થિતસ્વરૂપને જણાવી શકતી નથી. તે સિદ્ધ કરી વસ્તુ ભેદાભેદ સ્વરૂપ છે તે જણાવતાં કહે છે . गाथा : ७५ णय होइ जोव्वणत्थो बालो अण्णो वि लज्जइ ण तेण । ण वि य अणागयवयगुणपसाहणं जुज्जइ विभत्ते ।। ४४ ।। Jain Education International 2010_02 न च भवति यौवनस्थो बालोऽन्योऽपि लज्जते न तेन । नापि चानागतवयोगुणप्रसाधनं युज्यते विभक्ते ।। ४४ ।। अन्वयार्थ : य = अने जोव्वणत्थो = यौवनवयमां वर्ततो पुरुष बालो = जाण न होइ = नथी. (पए। जाजडथी भिन्न छे.) अण्णोऽवि = भिन्न ४ होय. तो लज्जइ ण = सभ्भ न पाये तेण = तेथी, अभिन्न छे. वि य = For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy