SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६४ संमतितर्कप्रकरणे, काण्ड-१, गा-३६-४० अन्वयार्थ : ५-जस्स = द्रव्यनो देसो = मा सम्भावे = सइमामा देसो य = अने भी मा उभयहा = Gमय३५ आइट्ठो = विवक्षित डोय, तं = ते. दवि = द्रव्य वियप्पवसा = वियन वशथी - विक्षन पशथी अत्थि अवत्तव्वं च = अस्ति यतव्य होइ = थाय छे. गाथा: आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।।३९।। आदिष्टोऽसद्भावे देशो देशश्च उभयथा यस्य । तद् नास्ति अवक्तव्यं च भवति द्रव्यं विकल्पवशात् ।।३९ ।। अन्वयार्थ : 5-जस्स = द्रव्यनो देसो = मे मा असब्भावे = असमामा देसो य = अने बी मा उभयहा = GH५३पे आइट्ठो = विवक्षित डोय, तं = ते दवियं = द्रव्य वियप्पवसा = विवान शथी णत्थि अवत्तव्वं च = नास्ति सवतव्य होइ = थाय छे. छाया: गाथा : सब्भावाऽसब्भावे देसो देसो य उभयहा जस्स । तं अस्थि णत्थि अवत्तव्वयं च दवियं वियप्पवसा ।। ४० ।। छाया : सद्भावाऽसद्भावयोः देशो देशश्च उभयथा यस्य । तद् अस्ति नास्ति अवक्तव्यं च द्रव्यं विकल्पवशात् ।। ४० ।। अन्वयार्थ : ७-जस्स = हे द्रव्यनो देसो = मा सब्भावाऽसब्भावे = समामi, श्री मा असहमामा देसो य = अनेत्री Hun उभयहा = 6मय३५ तं = ते दवियं = द्रव्य वियप्पवसा = विवक्षान पशथी अत्थि णत्थि अवत्तव्वयं च = अस्ति नास्ति अव्य. ગાથાર્થ અર્થાતરભૂત પરપર્યાય વડે વિવક્ષિત દ્રવ્ય અસતું બને છે. ભંગ-૧, સ્વપર્યાય વડે વિવક્ષિત દ્રવ્ય સતું બને છે. મંગ-૨, તથા સ્વપર્યાય અને પરપર્યાય એ બંને વડે યુગપદ્ વિવક્ષિત થયેલું દ્રવ્ય વચનવિશેષથી અતીત થવાથી અર્થાત્ વચનપ્રયોગનો વિષય બની શકતું ન હોવાથી અવક્તવ્ય બને છે. मंग-3 (35) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy