SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-३६-४० ६३ छाया: अप. सप्तमीनु २१३५गाथा : अत्यंतरभूएहि य णियएहि य दोहि समयमाईहि । वयणविसेसाईयं दब्बमवत्तव्वयं पडइ ।। ३६ ।। अर्थान्तरभूतैश्च निजकैश्च द्वाभ्यां समकमादिभ्याम् । वचनविशेषातीतं द्रव्यमवक्तव्यकं पतति ।। ३६ ।। अन्वयार्थ : १-दव्वं = द्रव्य अत्यंतरभूएहि य = ५२५यायो 43 (अस), २-णियएहि य = २१५यायो 43 (सत्), तथा 3-आईहि = २३॥ दोहि = ने प्रारी 43 समयं = साथे - युगप६ विवक्षित द्रव्य वयणविसेसाईयं = क्यनविशेषथी सतात. थवाथी अवत्तव्वयं = मतव्यताने पडइ = पामे छे. गाथा : अह देसो सब्भावे देसोऽसब्भावपजवे णियओ । तं दवियमस्थि णत्थि य आएसविसेसियं जम्हा ।। ३७ ।। अथ देशः सद्भावे देशोऽसद्भावपर्यवे नियतः । तद् द्रव्यमस्ति नास्ति च आदेशविशेषितं यस्मात् ।। ३७ ।। अन्वयार्थ : ४-अह = यारे देसो = द्रव्यनो में भासब्भावे = समामा देसो = द्रव्यनो बी मा असब्भावपज्जवे = असहभावपर्यायमा णियओ = नियत डोय, तं दवियं = ते द्रव्य अत्थि णत्थि य = मस्ति-स्ति३५ - जम्हा = ॥२७॥ , आएसविसेसियं = आदेश 43 વિશેષિત થયેલું गाथा: सब्भावे आइट्ठो देसो देसो य उभयहा जस्स । तं अत्थि अवत्तव्वं च होइ दविअं वियप्पवसा ।। ३८ ।। सद्भावे आदिष्टो देशो देशश्च उभयथा यस्य । तद् अस्ति अवक्तव्यं भवति द्रव्यं विकल्पवशात् ।। ३८ ।। छाया : छाया : Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy