SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-१, गाथा-३३ कस्मिंप्टिादपि वस्तुनि एकान्तेन भिन्नेऽभिन्ने वा मन्यमाने सति यद्भवति तदाह - अत्थि ति णिब्बियप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइवियप्पं न लहइ तुलं व पावेज्जा ।।३३।। यो वक्ता पुरुषं पुरुषरूपव्यञ्जनपर्यायं पुरुषकाले पुरुषोत्पत्त्यादिक्षणे निर्विकल्पं भेदरहितम् अस्ति इति भणति, सो बालादिविकल्पं बाल-यौवनादिभेदं न लभते । तुल्यं वा प्राप्नुयाद् बालादिविकल्पानामभाववत् पुरुषस्याप्यभावमाप्नुयात्, भेदाऽप्रतीतावभेदस्याप्यप्रतीतेः पुरुषस्याप्यभाव इति भावः । अथवा यो वक्ता पुरुषरूपव्यञ्जनपर्यायं पुरुषकाले निर्विकल्पं पुरुषरूपं निष्टिातभेदवद् अस्ति इति भणति, सो बालादिभेदं न लभते, तुल्यं वा अभेद-तुल्यतामेव प्राप्नुयादभेदाऽप्रतीतौ भेदस्याप्यप्रतीतेर्भेदस्याप्यभावं प्राप्नुयादिति भावः । अयं वाच्यार्थः - पुरुषरूपव्यञ्जनपर्याये एकान्तेनाभिन्ने मन्यमाने सति तस्य न भेदाः । तेषां चाभावे तत्समूहरूपं व्यञ्जनपर्यायमपि न स्यात्, भेदाऽप्रतीतावभेदस्यापि प्रतीतेरभावात् । तथैकान्तेन भिन्ने स्वीकृते सत्यभेदाऽप्रतीतौ भेदप्रतीतेरप्यभावान्निष्टिातभेदस्याप्यभावः प्रसज्येत । इति सर्वव्यवहारलोपप्रसङ्गापत्त्या सर्वमपि वस्तु नैकान्तेन भिन्नमभिन्नं वा किन्तु भिन्नाभिन्नमेव ।।३३।। छाया: અવ. કોઈ પણ વસ્તુ એકાંતે એક કે એકાંતે અનેક માનવામાં આવતા દોષો– गाथा : अत्थि त्ति णिब्बियप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइवियप्पं न लहइ तुल्लं व पावेजा ।। ३३ ।। अस्ति इति निर्विकल्पं पुरुषं यो भणति पुरुषकाले । सो बालादिविकल्पं न लभते तुल्यं वा प्राप्नुयात् ।। ३३ ।। अन्वयार्थ : जो = 3 (astu) पुरिसं = पुरुषने पुरिसकालम्मि = पुरुषमा अत्थि त्ति = (॥ ५२५४)छ मे प्रमाण णिवियप्पं = निविs८५मेहडित भणइ = 83 छ सो = ते (astu) बालाइवियप्पं = पास १३ विधाने (महान.) न लहइ = पाभी. शsतो. नथी तुल्लं व = अथवा तुल्य (40 वन अमावनी समान)५५॥ने पावेज्जा = पामे. ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy