SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा- ३३ अपरष्टीकत्विकोऽनुत्पादिताऽमूर्तिमद्द्रव्यावयवारब्ध आकाशादिवत् । आकाशादीनां च द्रव्याणामवगाहकादिघटादिपरद्रव्यनिमित्तोऽवगाहनादिक्रियोत्पादोऽनियमाद् त्रयाणां अनेकान्ताद् भवेत्, अवगाहक- गन्तृ-स्थातृद्रव्यसन्निधानतोऽम्बर-धर्माऽधर्मेष्ववगाहन-गतिस्थितिक्रियोत्पत्तिनिमित्तभावोत्पत्तिरित्यभिप्रायः । एवं मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्याऽवगाह-गति-स्थितीनां यथोक्तप्रकारेण तत्रोत्पत्तेः अवगाह-गति-स्थितिस्वभावस्य च विशिष्टकार्यत्वाद् विशिष्टकारणपूर्वकत्वसिद्धेस्तत्कारणे आकाशादिसंज्ञाः समयनिबन्धनाः सिद्धाः ।।३३।। -: शास्त्रवार्त्तासमुच्चये :स्याद्वादकल्पलताटीकायां स्त. ७, गा. १ स च द्विविधः - समुदयजनितः ऐकत्विकष्टा । तत्र मूर्तिमद्द्रव्यावयवारब्धः समुदयजनितः इतरष्टौकत्विकः । आद्योऽभ्रादीनामुत्पादः घटादीनामप्यप्रथमतया विशिष्टनाशस्य विशिष्टोत्पादनियतत्वात् । न हि मूर्तावयवसंयोगकृतत्वं समुदयजनितत्वम्, विभागकृतपरमाण्वाद्युत्पादेऽव्याप्तेः, किन्तु मूर्तावयवनियतत्वम् । तच्च तदवस्थावयवस्याप्यवस्थाविशेषात् संभवीति । द्वितीयस्तु गगनधर्मा-ऽधर्मास्तिकायानामवगाहक-गन्तृ-स्थातृद्रव्यसंनिधानतोऽवगाहन-गति-स्थितिक्रियोत्पत्तेरनियमेन स्यात्परप्रत्ययः, मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्यत्वाद् अवगाहनादीनां स्यादैकत्विकः स्याद-नैकत्विकष्टोति भावः । तदुक्तम् “साभाविओवि समुदयकउ व्व एगत्तिउ व्व होज्जाहि । आगासाईआणं तिहं परपचओऽणियमा ।। ३/३३ ।।” , -: Jain Education International 2010_02 દ્રવ્યગુણપર્યાયનો રાસ : ढा. ८ गा. २० सह४६ थाई, ते-वीससा, समुहयः खेडत्व प्रकार २. समुहयः अयेतन अंधनो, वसी सथित्तः भीस: निरधार रे १43. विन જે-સહજઈ-યતન વિના ઉત્પાદ થાઈ, તે વિશ્વસાઉત્પાદ કહિઈં. તે विडः उक्तं च १८१ For Private & Personal Use Only એક સમુદયજનિત, બીજો www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy