________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः उक्तञ्च देशवैकालिके
"तत्रेदं प्रथमं स्थानं महावीरेण देशितम् ।
अहिंसा निपुणा दिष्टा सर्वभूतेषु संयमः" ||११७|| उपदेशमालायाम्
"षड्जीवनिकायदयाविवर्जितो नैव दीक्षितो न गृही । यतिधर्माद् भ्रष्टो भ्रश्यति गृहे (ही )न्द्राणां धर्मात्" ॥११८|| इति मुनिवरवचनानि श्रुत्वा घनगर्जितोपमानानि । देव्या मनोमोर: परमसमुल्लासमापन्नः ॥११९।। परिपूर्णेषु दिनेषु ततः संपूर्णदोहदा देवी ।
पुत्ररत्नं प्रसूता शुभलग्ने वासरे शुभे ॥१२०॥ तत्र चाऽवसरे
"तत्र वाद्यन्ते तूराणि सुताड्यमानानि, गगनाङ्गणे गर्जन्ति गुरुरुताः । वरमङ्गलभुङ्गलभेरीशब्दाः, नफेर्याः श्रूयन्ते नवनिनादाः ॥१२१॥ बिरुदावलिं कथयति बन्दिवृन्दं, चिरकालं चतुरनरनन्दवृन्दम् । वरकामिन्यो नृत्यन्ति अतिसुरम्या, इत्युत्सवो भूतः पुत्रजन्मनि" ॥१२२॥ अम्बा-पितृभ्यां तस्य च धर्मश्रुतदोहदानुसारेण । नाम गुणाभिरामं प्रतिष्ठितं धर्मदेव इति ॥१२३|| उल्लापनेन कूर्मापुत्र इति प्रतिष्ठितमपरनाम । इति तस्य सार्थके द्वे प्रसिद्ध नामनी ॥१२४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org