________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
एकस्मिन्नगरप्रवरेऽस्ति कलाकुशलवाणिजः कोऽपि । रत्नपरीक्षाग्रन्थं गुरूणां पार्वेऽभ्यस्यति ॥७३।। सौगन्धिक-कर्केतन-मरकत-गोमेदेन्द्रनीलानाम् । जलकान्त-सूरकान्त-मसारगर्भा-ऽङ्क-स्फटिकानाम् ॥७४।। इत्यादिकरत्नानां लक्षणगुणवर्णनामगोत्राणि । सर्वाणि स विजानाति विचक्षणो मणिपरीक्षायाम् ॥७५।। अथान्यदा विचिन्तयति स वणिक किमपरै रत्नैः । चिन्तामणिमणीनां शिरोमणिश्चिन्तितार्थकरः ॥७६।। ततः स तस्य कृते खनति खानीरनेकस्थानेषु । तथापि न प्राप्तः स मणिविधैरुपायकरणैः ॥७७|| केनापि भणितं व्रज वहने आरुह्य रत्नद्वीपे । तत्रास्ति; आशापूरी देवी तव वाञ्छितं दास्यति ।।७८।। स तत्र रत्नद्वीपे संप्राप्त एकविंशतिक्षपणैः ।। आराधयति तां देवीं; संतुष्टा सेदं भणति ॥७९॥ भो भद्र ! केन कार्येणाधाराधिता त्वयाऽहम् । स भणति देवि ! चिन्तामणिकृत उद्यम एषः ।।८०।। देवी भणति भो भो ! नास्ति तव कर्मैव शर्मकरम् । येनार्पयन्ति सुरा अपि च धनानि कर्मानुसारेण ॥८१॥ स भणति यदि मम कर्म भवेत्ततस्त्वां कस्मात् सेवे ? । तद् मह्यं देहि रत्नं पश्चाद् यद् भवतु तद् भवतु ।।८।। दत्तं चिन्तारत्नं ततस्तया तस्य रत्नवणिजे । स निजगृहगमनार्थं संतुष्टो वाहन आरूढः ॥८३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org