________________
३३
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
दुर्लभनामकुमार: सुकुमारो रम्यरूपजितमारः । तयोः सुतोऽस्ति गुणमणिभाण्डागारो बहुजनाधारः ॥१२॥ स कुमारो निजयौवनराजमदेन परान् बहुकुमारान् । कन्दुकमिव गगनतले उच्छालयन् सदा रमते ॥१३।। अन्यदिने तस्य पुरस्योद्याने दुर्गिलाभिधाने । सुगुरुः सुलोचननामा समवसृतः केवल्येकः ॥१४॥ तत्रोद्याने यक्षिणी भद्रमुखी नाम निवसति नित्यम् । बहुशालवृक्षवद्रुमाध:स्थितभवने कृतवासा ॥१५॥ केवलकमलाकलितं संशयहरणं सुलोचनं सुगुरुम् । प्रणम्य भक्तिभरेण पृच्छति सा यक्षिण्येवम् ।।१६।। भगवन् ! पूर्वभवेऽहं मानवती नाम मानव्यासम् । प्राणप्रिया परिभोग्या सुवेलवेलन्धरसुरस्य ॥१७॥ आयु:क्षयेऽत्र वने भद्रमुखी नाम यक्षिणी जाता ।
भर्ता पुनर्मम कुत्रोत्पन्नो नाथ ! आदिश ? ॥१८॥ ततः सुलोचनो नाम केवली मधुरवाण्या भणित
भद्रे ! शृणु नगरेऽत्रैव द्रोणनरपतेः सुतः । उत्पन्नस्तव प्रियः सुदुर्लभो दुर्लभो नाम ॥१९॥ तं श्रुत्वा भद्रमुखी भद्रमुखी नाम यक्षिणी हृष्टा । मानवतीरूपधरा कुमारसमीपे संप्राप्ता ॥२०॥
१. अत्र 'निसुणसु' 'निसुणिअ' इत्येतयोः 'निशृणु निश्रुत्य' 'इत्यवधाय 'शृणु' 'श्रुत्वा' इति च्छायानुवादकारणान्वेषकैर्देशीनाममालायाः ४-२७, ६-२४ कारिके दृश्ये ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org