________________
कूर्मापुत्रचरित्रम् अत्रान्तरे इन्द्रभूति माऽनगारो भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी गोतमगोत्रः समचतुरस्रशरीरो वज्रर्षभनाराचसंहननः कनकपुलकनिकषपद्मगौर उग्रतपा दीप्ततपा महातपा घोरतपा घोरतपस्वी घोरब्रह्मचर्यवासी उत्क्षिप्तशरीरः संक्षिप्तविपुलतेजोलेश्यश्चतुदशपूर्वी चतुर्जानोपगतः पञ्चभिरनगारशतैः सार्धं संपरिवृतः षष्ठषष्ठेनात्मानं भावयन्नुत्थयोत्तिष्ठति । उत्थाय भगवन्तं महावीरं त्रिरादक्षिणप्रदक्षिणं करोति । कृत्वा वन्दते नमस्यति । वन्दित्वा नमस्यित्वैवमवदत्,-"भगवन् ! को नाम कूर्मापुत्रः ? कथं वा तेन गृहवासे वसता भावनां भावयताऽनन्तमनुत्तरं निर्व्याघातं निरावरण कृत्स्नं परिपूर्णं केवलवरज्ञानदर्शनं समुत्पादितम् ? । ततः श्रमणो भगवान् महावीरो योजनगामिन्या सुधासमानया वाण्या व्याकरोति;
गौतम ! यद् मां पृच्छसि कूर्मापुत्रस्य चरितमाश्चर्यम् । एकाग्रमना भूत्वा समग्रमपि तद् निशमय ॥८॥ जम्बूद्वीपे द्वीपे भरतक्षेत्रस्य मध्ये । दुर्गमपुराभिधानं जगत्प्रधानं पुरमस्ति ।।९।। तत्र च द्रोणनरेन्द्रः प्रतापलक्ष्म्या निर्जितदिनेन्द्रः । नित्यमरिजनवर्जं पालयति निष्कण्टकं राज्यम् ॥१०॥ तस्य नरेन्द्रस्य द्रुमा नाम्ना पट्टराज्यस्ति । शङ्करदेवस्योमा रमा यथा वासुदेवस्य ॥११॥
१. "कनकस्य सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः = कषपट्टे रेखालक्षणः, तथा, पम्ह त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा' इति विपाक श्रुतस्य प्रथमाध्ययनटीकायाम् । २. "उच्छूढं = उज्झितं सरीरं येन, तत्प्रतिकर्मत्यागात्" इति विपाकश्रुतटीकायाम् छूळ = क्षिप्तम्, (हैमप्राकृतव्याकरणे २।१२७ सूत्र द्रष्टव्यम् ।
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org