________________
सिरिकुम्मापुत्तचरिअस्स संस्कृतछायानुवादः
नत्वा वर्धमानमसुरेन्द्रसुरेन्द्रप्रणतपदकमलम् । कूर्मापुत्रचरित्रं वक्ष्याम्यहं समासेन ॥१॥
राजगृहे वरनगरे नयरेखाप्राप्तसकलपुरुषवरे । गुणशिलके गुणनिलये समवसृतो वर्धमानजिनः ||२|| देवैः समवसरणं विहितं बहुपापकर्मापसरणम् । मणिकनकरजतसारप्राकारप्रभापरिस्फुरितम् ॥३॥ तत्र निविष्टो वीरः कनकशरीरः समुद्रगम्भीरः । दानादिचतुष्प्रकारं कथयति धर्मं परमरम्यम् ॥४॥ दानतप:शीलभावनाभेदैश्चतुर्विधो भवति धर्मः । सर्वेषु तेषु भावो महाप्रभावो ज्ञातव्यः ||५|| भावो भवोदधितरणी भावः स्वर्गापवर्गपुरसरणिः । भविकानां मनश्चिन्तिताचिन्त्यचिन्तामणिर्भावः ॥६॥ भावेन कूर्मापुत्रोऽवगततत्त्वोऽगृहीतचारित्रः । गृहवासेऽपि वसन् संप्राप्तः केवलं ज्ञानम् ||७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org