________________
२२
कुम्मापुत्तचरिअम् तीए देवाइच्चो चक्कधरो तेअविजिअआइच्चो । चउसठिसहस्सरमणीरमणो परिभुंजए रज्जं ॥१४९।। अण्णदिणे विहरंतो जगदुत्तमनामधेयतित्थयरो । वरतरुअरप्पहाणे तीसुज्जाणे समोसरिओ ॥१५०॥ वेमाणिअ-जोइस-वण-भवणेहि विनिम्मिअं समोसरणं । रेयण-कणय-रुप्पमयप्पागारतिगेण रमणिज्जं ॥१५१॥ सोऊण जिणागमणं चक्की चक्को व्व दिणयरागमणं । संतुट्ठमणो वंदणकए समेओ सपरिवारो ॥१५२।। तिक्खुत्तो आयाहिणपयाहिणं करिय; वंदिय जिणंदं । जहजुग्गम्मि पएसे कयंजली एस उवविट्ठो ॥१५३।। तत्तो भविअजणाणं भवसायरतारणिक्कतरणि । धम्मं कहइ पहू सो सुहासमाणीइ वाणीए ॥१५४|| "भो ! भो ! सुणंतु भविआ, कहमवि निग्गोअमज्झओ जीवो । निग्गंतूण भवेहि बेहुएहि लहेइ मणुयत्तं ॥१५५।। मणुअत्ते वि हु लद्धे, दुलहं पाविज्ज खित्तमायरिअं । उप्पज्जति अणेगे जं दस्सु-मिलक्खुयकुलेसु ॥१५६।।
१. क ग घ ज त ब. चउसठ्ठिसहसरमणी; ख ट चउसठसहस्स । २. घ वरतरुप्पअरप्पहाणे; ब वरतरुनिअरपहाणे; ग वरतरुअरअभिहाणे । ३. अ तेसुज्जाणे, च पुस्तके 'तीसुज्जाणे समोसरिओ' इति चरणः 'वेमाणिअ.....रुप्पमय' इति चरणत्रयं न नोपलभ्यते लेखकप्रमादेन । ४. अ क त ब. जोइसवरभवणेहिं । ५. घ त. ब रयणज्जुणरुप्प० ट. रयणरययसुवण्णमय; अ रयणंजण; क रयणज्जणरुप्पमय। ६. क. ग. जिणिदं । ७. क धम्म कहेइ । ८. अ ज ब. समाणीए । ९. ग मुणंतु भविया । १०. अ ब. निगोअ; ख नीगोअ । ११. ब. बहुएहि लहइ ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org